पृष्ठम्:ललितविस्तरः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| कुलपरिक्षिपरिबर्तः ॥ १०७ निवीनि । तेषां यतचेष्यमांसाखियुधिरे चाभूत तत्सर्वं तेजसा पर्यवदानसमच्छच्छवशरीराव भूमी प्रापतन्नविषयः पतिता इति । तत्प्रभृति ऋषिपतनसंज्ञदपादि । अभयदाय तभिर्गः प्रतिवसन्ति इति तदपेण मृगदाद मुमदव रति इति हि भिचव बोधिसत्वन्तुषितभरभचास्तिचत्वारि महाविकीक्षितानि विलोकयति स्म । कतमानि चत्वारि । तद्यथा । कालविीक्तिं द्वीपविलोकितं देशविलोकितं कुविलेहितं । किं कारण भिजवो बोधिसत्वः ज्ञानविभक्तिं विलोकयति स्म । न बोधिसत्व आदिप्रवृत्ते तक सबसंवर्तीकालसमय प9 मातुः कुमिचकामति । अथ तर्हि यदा च्या लोकः सुखितो भवति। जातिप्रज्ञायते जायते च्याधिशयने मग्नज्ञायते । तदा बाधिसत्व मातुः कुशिमवकामति । किं कारणं धिनो दृपविलोकितं विलोकयति स्म । न वसित्वाः प्रत्यन्तपा उपपद्यन्ते न पूर्व विदेहें नापरगीदानीये १५ न चेत्तरञ्च । अथ तहिं जम्मुखीप एवोपपद्यते ॥ किं कार भिजवो बोधिसत्व देशविलोकितं विली कयति सः । स वधिसत्वाः प्रत्यन्त उपपदैरुपपद्यन्ते । येषु मनुष्यान्घवा खडा एडमूकजातीया अभयः सुभावितदुभीषिताना मधं आतुर अष तर्हि योधिसत्वा अधर्मेष्वेव जनपदेश्य- २० पद्यत ।