पृष्ठम्:ललितविस्तरः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१= । ललितविस्तरः । कर्घरूपेण राजा चकवत परिणथकरघेन समन्वागती भवति । वह रागः ववियखं मूर्धाभिषिक्त तमु पूर्ववत्परिणायकरत्नमुत्पद्यते । पण्डितो व्यतो मेधावी छात्रश्चक्रवर्तिनश्चिन्तितमात्रेण कथिती सेनामुखयति मम । एवंरूपण राजा चक्रवत परिशायरवेज ५ समन्यागतो भवति । एभिः खप्तरनिः समन्वागतं भविष्यति । चास्य पुत्रसहसं भवति शूराणां वीराणां वराङ्गरूपिणी पसैन्य प्रमर्दकाम। स इमां महापृथिवीं ससागरपर्यतामस्त्रियामकडकास-- दडगशस्त्रेणाभिनिर्मिलब्धसवति । स चेदगारादनवारिकां प्रव्रजिष्यति वान्तन्हो नेवा अनन्यदेवः शास्ता देवानां च १० मनुष्याणां चेति । तथान्ये ऽपि जम्बुद्वीपमागत्य प्रत्येकबुद्धेभ अरोचयन्ति । वचा स । रिचत मायी चुइयं इतो द्वादशवत्सर बोधिसत्त्रो मातुः कुक्षिमवशमिष्यति । तेन खलु पुनर्भिद्यवः समर्थन जगृहें सनगरं गालङ्क १५ परिवर्तन पर्वत मातङ्गो नाम प्रत्येकसु विहरति स्म । स तं शब्दं श्रुत्वा कर्दम इव शिलायां प्रस्थाय विहायसा सप्ततालमात्रमचुब्रम्य च समापञ्चकंच यत्तख सीधाएं परिनिर्वाण भयम् । पिताशेष बडिमांसरुधिरं चासीत्तत्सर्वं क्षेत्रमा पर्यवदानमगच्छंदशा स्व भनी -मापतन्नपि च तानि ऋषिपदान्येव संज्ञायन्ते । २० तेन खलु पुनर्मिलवः समयेन वाराणस्यां ऋषिपतंने मृगदान पक्ष सबैकमुतानि विहरति स । ते ऽपि तं अब्दं श्रुत्वा । विहायसा सप्ततालमात्रमवृत्रम्य तेधातुं समापवादेव परि