पृष्ठम्:ललितविस्तरः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। कुतपरिशुद्धिपरिवर्तः । भूमिदर्शाथ तव खलु पुनर्मविरत्नस्त्राभया सर्ववन्तं चतुरङ्ग बकायमवभासेन वह्नि, समन्ततेन याजनं । ये खलु पुनस्तत्र मणिरत्नस्व सामन्तके मनुष्याः प्रतिवसति ते तेनावभासेनाह- समाना अन्योन्यं संशमन्वन्य इन् पश्यन्बी इन्वमाहुः । उत्तिष्ठ । भद्रमुखः कनीन्तानि कारयत आपणानि प्रशस्त दिा मन्यामहे ५ सूर्यमभ्युन्नतम् । एवंरूपण राजा बलियो मूर्धाभिषिक्तो मणिरत्नेन सम न्वागतो भवति । कथंरूपेण राजा चक्रवर्ती स्त्रीरत्नंग समन्वागतो भवति । इह राज्ञः आवियम्य मूर्धाभिषिक्त पूर्ववत्स्वरत्नमुत्पद्यते । सदृशी चत्रिया नातिदीर्घ नातिह्रस्वा गतिसूला नातिकृशा गातिगोरी १० नातिचपला अभिया आसादिक दर्शनीया । तस्याः सर्वरोम पश्ववन्दनगन्धं प्रवाति मुखच्चेत्पलगन्धं प्रयाति । काचिनिन्दिक सुखसंखली। शीतलतले चास्वा उष्णानि संस्पर्शानि गात्राणि भवन्ति। उष्णकाले च शीतसंशीनि । सा राजानं चकवर्तिनं मुक्का नान्य भिन्नसापि रागं करोति किं पुनः कायेन । एवंरूपेण राज्ञा चक्रवर्ती १५ स्त्रीरत्वेन समन्वागतो भवति । कथंरूपण राजा चक्रवर्ती गृहपतिरबेन समन्वागता भवति । इह राज्ञः ववियत्र सूर्धाभिषिक्तस्तु पूर्ववतृट्पतिरत्नमुत्पद्यतेपण्डिती व्यक्ती मेधावी दिवचचुः। स तेन दिव्यचक्षुषा मामन्तेन चेजन सस्वामिकानि निधानानि पद्धति अस्वामिकानि निधानानि पश्यति । स यानि तानि २० भवन्ति अस्वामिकानि नैं राजकवर्तिना धनेन करणीयं करोति । एवंरूपण राजा चक्रवर्ती नृपतिरबेन समन्वागतो भवति ।