पृष्ठम्:ललितविस्तरः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • कुलपरिबिपरितः ।

वाकमत (नाग) सर्वाणि सदोषाद्राः तेषां चिन्तामन कारयुक्तानां मकिन के म देवपुत्रों सेबैतिक घाय कृतनिश्चयो ऽभिगवान स तां महीं बोधिसत्त्वदवपपैदमेतद वोचत । तस्या एतसेच बाधिसत्वमुपसंहस्य परिमच्छामः । कीदृग्गुण्यासपने कुछ चरमभविओ बोधिसत्वः अजायत इति ॥ ५ शथिति ते सर्वे कृताञ्जलिपुत्र बोधिसत्लमुपसंकम्य पर्वमायुः । कीदृग्गुणसंपने सत्पुरुषकुणरत्रे वरमभवको आधसत्त्वः प्रत्यायत होते बोधिसत्त्वस्ते महान् बोधिसत्त्वगा देवगणं च व्यवसाय एतदवचित् । चतुर्थकामेषाः संपन्नबुले भवति यत्र चरमभबिक ० बोधिसत्वः प्रत्ययंते । कतमश्चतुष्पथकार:। तद्यथा । यभिज्ञातं च कुत्र भवति । अङद्रानुपधाति च तत्कुलं भवति । बातिसंपर्ने न तत्कुलं भवति । गौचसंपन्नं च तत्कुले भवति । पुरुषयुगसंपने च तत्वं भवति । अलीनः च तत्कृतं भवति । पूर्वपुषयुगसंपन्नं व तत्कुलं भवति । अभिजातपुरुषयुगसंपन्नं च तत्कर्म भवति । ६५ अभिषक्तिपुषयुगसंपदं च तनुत्रं भवति । मङभण्वपुरुषयुगसंपर्ने। च तत्कुले भवति । बहुस्त्रीकं च तत्कुलं भवति । बहुपुण्यं च तत्सुओ भवति । अमीचं च तत्सुयो भवति । अदीनालन च तत्कुलं भवति । अथ च तत्कुलं भवति । शोलवच्च तत्कुलं भवति । अज्ञवच्च तत्कृतं भवति । अमाव्यथितं च तत्कुले भवति भोगन् २० प्रभिनति । वशिख्यनिवेशनं च तत्कुले भवति भगान् परि भुनक्ति। इदमित्रं च तत्सुखं भवति । तिर्यग्योनिगतप्राणाशुपराधकरं च