पृष्ठम्:ललितविस्तरः.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । २५ आकीर्ण तीर्थकगणे कौतुक वसङ्गरिमें युता कायोपकमकरणं मन्यन्ते बालिशाः शुचिं । अग्निप्रवेशमकप्रपातयशुभम्रादिमधिता भनाः। कथपरितापनञ्च पञ्चतपयोगमनुयुक्ताः । ष सन्त्रविचारकरण केचिश्चतावलेहका अबुधाः। न च कुशमुखकरोटान धारकुशलास्तराच्च मृदूनि ॥ न च यत्र स्वानुभवती न चादितं तेन तिष्ठवाक्यस्य । कुलभित्र एकश्रुत्वा शुई मन्थतिहात्मने । वर्छति सपिंतल काशितदधिदुग्धमत्स्यमांसानि । १० स्थामाकसभा मूणबगडुलकाभयाः ॥ अभयमयाः कुशचीवरचर्मकम्बलधराश्च । अपर भ्रमन्ति नम्राः सव्वमिदं मोहमन्यदिति मूढाः ॥ धरिति कहा जर्घकशा जटांश्च धरेिति । मार्गानतिप्रनष्टा अमार्गसंख्खा सुगतिगमनकामाः । । १५ तृणभुसभाशयणः कष्टकशयाश्च उत्कुटध्यायि वित केचिदेकपदं वर्धमुखाचद्रसूर्यपमन्तः ॥ उस सरस्तडाग सागरसरितञ्च चद्रम्य च । वृषगिरिशिखरां कुर्म धरणीं नमद्यन्ते । विविध कारक काय परिशोधयन्ति संमूढाः। २० मिथ्यादृष्टिपरीतः क्षिप्रं अपतनपाययुः ॥ यसूत्रमई तप दुष्करचय समारमै घोर । इथे दुष्करं न शक्य चरितं देवैर्मगुर्वी ॥