पृष्ठम्:ललितविस्तरः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७] करचर्यापरिजतैः । २५७ महिमतिका अपि बोधिसत्वस्य कार्ये निपतन्ति स्म । न चान्ततो बोधिसत्त्वः पाश्चिमापि प्रछादनमकरोत् । न चेन्द्रियाणि पिथयति स अ । न चेन्द्रियार्थान्यूह्नते स्म । ये च तचापमन्यामकुमारका वा शामकुमारिका वा गोपालका या पशुपालका वा तृणहारिका वा काष्ठहारिका वा गोमयहारिका वा ते बोधिसत्त्वं पtशुपिशाच- ५ मिति मन्यन्ते । तेन च कीडन्ति । पांशुभिन्न अवयन्ति स्म । तच बोधिसत्वरः षडुिर्वर्षलाबहूद्दन्यूनदुर्बलकायः संवृत्तोऽभूत् । यदस्व कर्णश्चताभ्यां तृणतूलकं प्रविश्य नाशस्रोतोभ्य निकायते स्म । नासाश्रौताभ्यां प्रञ्चिप्य कर्णधौताभ्यां निष्कास्यते स्व । वर्णाश्र ताभ्यां प्रक्षिप्य मुखद्वरेिण निष्कास्वते स्म । मुखझरेण प्रक्षिप्य १० नासिकाश्रोताभ्यो निष्कास्यते स्म । नासायां प्रक्षिप्य कर्णनासि मुखबरेण निष्कास्खेत स्म । ये च ते देवनागयक्षगन्धर्वसुरगडकिन्नरमहोरग (मनुष्या मनुष) बोधिसत्त्वस्य गुणेषु प्रयाते रात्रिदिवं समधिष्ठा बोधिः सवस्व पूजां कुर्वन्ति स्म । प्रणिधानानि च कुर्वन्ति स्म । १५ तत्र बोधिसत्वेन तैः षड्वेिंचेंडूकरचर्या संदर्शयता परिपूर्णानि द्वादशनयुतानि देवमनुष्याणां विभियानैः परिपाचितान्बभूव । ते । तत्र २० तथा च गुणान्वित पुराद्विनिक्रम्य बोधिसत्त्वस्य । चिन्ता उपाययुक्ता सलाषंहिताय उत्पन्ना । पञ्चसु कषायकाले वने इधमीधिमुक्तिकि । । बात भनि अड्वये धर्मक्रिय उडुरे लोके । 17