पृष्ठम्:ललितविस्तरः.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। दुष्करद्वयपरिवर्तः । २५० अस्फानों च ध्यानं ध्याचेयं वञ्चकल्यदूब खमं । यं ध्यानं न समर्थाः प्रत्येकजिनपि दर्शयितुं । सतीह देवमनुजाः तीर्थिक लूव्रतेन इष्यन्ते । तेष परिपाकहेतो दुष्करद्रततपरमय सुतीने ॥ पर्यङ्कमाभुजिया उपविष्टो ऽभूत्खन्ने असंती । कोलतिलतण्डुलंगा आहारविधिं विदर्शयति । आश्वासविप्रहीनः प्रश्वासवर्जितु न चेङ्गते बलवान । षडूर्वाणि प्रवरं ध्यायचास्फानकं ध्यानं " कव्यं नो न विकल न चेञ्जनं गाधिमन्म प्रचारं । १० आकाशधातुस्फुरणं ध्यायत्वास्फानकं ध्यानं । न च आतपातु यां याया नातपं गतशासी । मेरुरिव निष्प्रकम्प्यों याथयास्फारकं ध्यानं । न च । वातवृष्टिदणं न दशमशकासरीसृपाणं अविवापितथा चयी ययाकारकं ध्यानं । प न च कवलमात्यर्थं ध्याथयास्फाल ध्यानं । अन्यत्र करुणचित्त भाव बोकस्य विपुत्रार्थं । ये यमदारकाश्च गोपाः कारतूणहा । पांणुपिशाचकमिति तं मन्यन्ते पशुना च स्रवन्ति । अमुचीना च किरन्त विविधाः कारणञ्च करिति । न च इञ्जते भ्रमति वा । ध्यायत्यस्फानक चन । २० न च नमति न विनमते न कायपरिरवणा स्पृशति । किंचिनोच्चारप्रसवं शब्देषु न सेचसी न परप्रेयी । 17