पृष्ठम्:ललितविस्तरः.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ । ललितविस्तरः । तस्ख मे भिलव एतदभूत् । सर्वे श्रमणब्राह्मण वे याद्या रतया यदि मन्यन्ते । यन्वहमव्याहारतया प्रतिपवयमिति । अभि जानाम्यहं भिलव एकमेवाद्वितीयं कलमाहारमाहर्तु ॥ स्खलु पुनर्भिन्नव युष्माकं एषा बुद्धिः । महत्तरं तत्र काले कोसमासीदि ५ ति । न खल्वेवं द्रष्टव्यं । अथ खल्वियंदेव तत्र काल कोलमभूत् । तस्य मे भिलव एकमेव कोलमाहरमाइरतो द्वितीयं कायो ऽत्यर्थ कर्शितो ऽभूदुर्बलः। तथापि नाम भिचव आसीतकीपर्वाणि वा कालापर्वणि वा एवमेव मे। अङ्गप्रत्यङ्गान्यभूवन् । तथापि नाम कर्कटपार्क एवमेव मे पार्थोका अभूवन् । तथापि नाम वाहन १० कारखालायां वा इलिखालायां वा जीर्णायामुभयतो विवृतायां गोपानस्यान्तरिकाश्च विराजन्ते यवभासन्ते एवमेव मे पार्शका अन्तकाये उभयतो विराजन्ते । व्यवभासन्ते स्म । तथापि माम वर्तन्वा वेण्युन्नतावनता भवति समविषमा एवं में पृष्ठीकटको बभूवुन्नतावनतः समविषमः । तथा तितकासाबुतरुण सून या - १५ न भवति संज्ञातः समुत्पुटकात एवमेव शिर आन्डनमभू संज्ञानं समुत्पुटकजातं । तद्यथापि नाम ग्रीष्माणां पश्चिमे मासे कूपतारका दूरगता भवन्ति की ण संप्रकाशन्ते एवमेव मे पिता र दूरगतावभूतां छण संप्रकाश्चैते स्म । तथापि नामाषपदं बोद्रपदं वा एवमेवं मे काकुविचादन्वभूवन् । ततो यदाहं २० भिक्षवः षायिणा कुचिं शमति यूऽिकष्टकर्मवास्माचमुत्तिष्ठमीति याभिसंस्कुर्वतवावकृष्यः प्रापतं ततः आयोत्थितो ऽपि प्रयमण ।