पृष्ठम्:ललितविस्तरः.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ • दुष्करचर्यापरिवर्तः । २५५ । पशुिक्तानि गात्राणि पाणिना प्रमृजतो में पूतिरोमाणि काया- कीर्यते स्म । यापि में उभूत्प्राणी शुभवर्धतनुः साप्यन्तरधा यद्यपीदं रूक्षप्रधान प्रहितात्मनः। सामन्ताश्च मे गौचरामवासिनः एवं संजानन्ते सा । कालको वत भोः श्रमणो गौतमः । मको वत भोः श्रमणो गौतमः । सखारछविवंत भोः अभणो गौतमः । ५ याष्यस्याभूत्पराणी शुभवर्णा निभा साप्यन्तर्हिता तत्र में भिषच एतदभूत् । धन्वहं भूयस्व माययाख्याहारतया प्रतिपवयमिति । अभिजानाम्यहं भिचव एवमेव तण्डुलमद्वितीयमा हारमाइतें । स्खबिचवो युष्माकमेवं महत्तरं तण्डुले तस्मिन्काले ऽभूदिति । न खल्वेवं द्रष्टव्यं । अथतावचैव तस्मिन्काले तण्डुक १० ऽभूत् । तस्य में भिचव एकं तण्डुलमाहरतः क्षिप्रं यो ऽभूदिति पूर्ववथावन्मङ्गरछविर्वत भीः श्रमणो गौतम इति । याप्यश्व शाभूत्यौ राणी शुभवर्णतनुः साप्यन्तर्हितति ॥ तस्य में भिचव एतदभूत् । यन्वहं भूयस्या माबल्यादारनाथे प्रतिपयेयमिति । अभिजानाम्यहं भिकब एकमेव तिलमद्वितीयमा-१५ हारमाहारथितुं पेयाओं वसायस्व शुभवर्णतसुरततिति । तस्य से भिलव एतदभूत । सन्नधक श्रमणब्राह्मणाः वे इनाह रतया शुद्धि मन्बन्ते । यन्वहं सर्वे सर्वमाहरतायै प्रतिपदीय मिति । ततो वह भियवो ऽणाद्वारधितो ऽभूवं । तस्य मे भियवो अनाहारस्थ कायो ऽतीव शुष्को ऽभूत् इशो दुर्बलः । तद्यथापि ना- २० मासितकपर्वाणि वा कालापवीणि वा । ततो द्विगुणघिनुणचतुर्ण पञ्चगुणदगुणं में कृशान्वङ्गप्रत्यङ्गान्यभूवन् । तद्यथा कटकाएँ