पृष्ठम्:ललितविस्तरः.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ ॥ ॥ दुष्करचर्यापरिबर्तः । २५३ असितेनाभिनिर्दिष्ट बुद्धो लोके भविष्यसि । शुणं आकर यं तस्ख ग दृष्टा तेन जिथता । चक्रवर्तिश्रियं पुत्र गपि भुक्ता मनोरमा । न च बोधिमनुप्राप्तो यातो असि निधनं वने । पुचरों के प्रपबामि कं व अन्दामि दुःखिता । को में दवेकपुचस्व किंचित्प्राणस्ख जीवितं । बोधिसत्व आह । कैषा अति त्व करुणं यदासि प्रकीर्णकश विनिवृत्तशोभा । पुत्रं ह्यतीवा परिदेवयन्ती विचेष्टमाना धरणीतलस्ख ॥ मायादेवी आह । १० ११५ मया तु दशभास वै कुचो वच इवा धृतः। सा ते अहं पुचका माता विलापामि सुदुःखिता ॥ अच बोधिसत्व आश्वासयनुवाच । न भेतव्यं पुत्रलालसे श्रमं ते सफलं करिष्यसि। अमोघं बुद्धपरित्यागी। असितनिर्देश च व्यक्तं करिष्यामि दीपंकरस्य करणं व्यलीकरिष्यामि च । अपि शतधा वसुधा विशीर्येत मेधः इव चाम्भसि रभङ्गः चन्द्रार्कतारागण भूपतत पृथग् जन जैव अहं प्रियेयं । यस्मान्न शोको त्वचि अत्र कायों न वे चिराद्रक्ष्यसि बुद्धबोधिं ॥ सहस्रवणादिव देवी माथा संप्रहर्षितरोमकूपता बोधिसत्वं २० मान्दारवपुष्परश्चवकीयं विप्रदक्षिणछत्वा द्वितूर्यः संप्रवाचमानैर्बन स्खभचनं तेनोपजगाम ।