पृष्ठम्:ललितविस्तरः.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ ॥ गलितविस्तरः ॥ । चाभूवन् । तधूपवेषु वायुरूर्ध शिरःकपालमुपनिहनि स्म । तथापि नाम भिक्षवः पुरुषः कुष्ठया शक्त्या शिरःकपालमुपहन्वाह एवमेव में भिलवो सुखनासिकाश्रयधूपय आश्वासप्रश्वासा ऊर्थ शिकपालमुपनिनन्ति स्म । ५ तां चावस्य वृषा बोधिसत्वस्य तत्र केचिद्देवा एवमाहुः। वर्छ भो कालगतो वतायं सिद्धार्थः कुमारः । अपर एवमाहुः। नायं कालनतः । अपि तु धानविहार एषो ऽर्हतामेवंविध इति ॥ तस्य च वेलायामिमां बाधामभाषत । आ खरतयं शक्यनरेन्द्रगर्भा । पूर्णसंकल्प दत्वर । १० चला चिलोकं दुखितं ह्यनाथं कालं करिष्यवक्रतायै एव ॥ हा सबसरा सडप्रतिज्ञा सद्धर्मयज्ञेन निमन्त्रिता । वयं पुरा ते तुषेितषु नाधा क्क सां प्रतिज्ञा तव शुइसच । अथ ते देवपुत्रास्त्रयत्रिंशेषु देवेषु गत्वा मायदेच्या एवमर्थं आवयन्ति । कालगतः कुमारः । १५ जध मायादेवी अप्सरागणपरिवृता अर्धरात्रसमये नैरञ्जना- यातरि योन बोधिसच नोपसंक्रान्ता सा पश्यति स बोधिसतं गावें । कालगतमिव ह्या बाष्पगङ्गदकण्ठया रोदितुमारधा । तस्य च। वेलायामिमां नाचमभाषत । यदा जातो ऽसि मे पुत्र वने कृमिजिसाह्वये । २० सिंहवच्चगृहीतस्त्वं प्रक्रान्तः साप्त पदा स्वचं । दिश चाल चतुरे वाचा ते प्रव्याहता शुभा । इषं में पश्चिमा जातिः सा ते न परिपूरिता । ।