पृष्ठम्:ललितविस्तरः.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ दुष्करचर्यापरिवः। २४७ किं चापि ते आत्मौपक्रसियां शरीरोपतापिका दुख तीनां वर कटुक भैदनां वेदयत । अथ तईभब्य एवतरि मनुष्यधमीदलमा वनदर्शनविशेष साक्षात्कर्तु । वयं बोधिसत्वस्य प्रथमा उपमा अतिभाति स्म । भूयश्चास्यैतदभूत् । य इमे असणब्राह्मणाः कामेभ्यो यपकृष्ट- ५ कायचित्ता विहरन्ति । यापि तेषां कामेषु नन्दीति सर्वं कर्तव्य यावयोर्ति पर्यंत इति । स आईं बाष्ठमादाय स्खले स्थापयित्वा आद्र चोत्तरारणीि मवाद अभयो ऽसावग्निमुत्पादयितुं । एव मेव य इसे श्रमणब्राह्मण इति सर्वं पूर्ववत्कार्यं यावदभब्या उत्तरि मधमदलसायंशानदर्शनविशेष साक्षात्कर्तु। इयं द्वितीया उपमा १० प्रतिभाति स्म । पूर्वमथुता चाविज्ञाता च । पुनरपरं य इमे अमणब्राह्मणा भवन्तः कामेभ्यो व्यपटुका- यचित्ता विहरन्ति । यापि तेषां कामेषु नन्दिः। इति सर्वं यथा । तदप्येषामुपशतं । किं चापि ते आत्मोपक्रमिक शरीरोपतापिक दुख तीव्र खर कटुकां वेदनां वेद्यते । अथ खलु पुनर्भव्या १५ एव ते उत्तरि मनुष्वधमीदलमार्थज्ञानदर्शनविशेषं साक्षात्कर्ते । तथापि नामेव स्यात्युक्षौ रन्धथीं ज्योतिर्गवेषी ज्योतिः पर्येषमाणः स शुष्कं काष्ठमादाय शुष्कां चोत्तरारणिं धनं प्रतिष्ठाप्य मीचात स भवो अग्रिमभिनिर्वर्तयितुं तेजः प्रादुष्कर्ते । एवमेव य इमे भवन्तः अमणब्राह्मणा इति सर्वं यावंवदतां वेदयन्त इति । अत्र च पुनर्भया २० एव ते उत्तर मनुष्यधर्मादयमार्यज्ञानदर्शनविशेष सावात्तै । इयं तृतीया उपमा प्रतिभाति । अश्रुतपून चाविज्ञातपूर्व च ॥