पृष्ठम्:ललितविस्तरः.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ गतिविस्तरः । इति हि भिचव बोधिसत्त्वो यथाभिप्रेत राजगृहे विहत्य ममधषु चारिक प्रशासन साधु पशकिभेद्वर्णीयः । न खलु पुनः समयेनान्तराच्च राजगृहान्तरालं गयाया यो ऽन्यतमो गण उत्सवं करोति । । तेन च गणेन बोधिमत्व ५ ऽभिनिमन्वितो भूत् । बासेन भक्तेन च सार्ध पश्वकैर्भद्वगोः । अथ खलु भिवयो बोधिसत्व मगधेषु चथी चरन येन मागधकाणां गया तामनुसुय तामनुप्राप्तो ऽभूत् । तत्र वल्वपि भिजब बोधिसत्वः प्रहाणाञ्च विहरति आ गयाशीर्षे पर्वते । तस्य विहरततिस्र उपमाः प्रतिभान्ति स्म । अश्रुतपूर्वं अनभिज्ञतपूर्वः। १० कतमासिस्रः । ये केचित्ते खल्वपि अमलब्राह्मणाः कामिन्धो इनव कष्टकाया विहरन्ति स्म । कामेभ्यो ऽनवकृष्टचित्ताच विहरन्ति स्म । यापि च कामेषु नन्दिः कामेषु रागः का छन्दः कामेषु तृष्णा कामेषु पिपासा कामेषु सूची कामेषु परिदाहः कामेष्वध्यवसानता साप्यनुपशता । किं चापि ते आपकमिक शरीरोपतापिक व दुख तीव्र खरा कटुकाममनाय वेदनां वेदयत । अथ तबंभव्या एव ते उत्तरि मनुष्वधमीदवमावंज्ञानदर्शनविशेष साक्षात्कर्ते ॥ तद्यथापि मम पुत्रयो भरन्यथ यतिर्गवंषी ज्योति पर्येषमाणः स आर्द्र काष्ठमादायादं चोत्तरारशीमुदके संक्षिप्य मर्याद् अभय तेजः प्रादुष्कर्तु। एवमेव य इमे श्रमणत्राणा २० कामेभ्यो नमइष्टकाया अगवछष्टचित्ताश्च विहरति। यथैष कामेषु नन्दिः कामेषु रामः कामेषु छन्दः कामेषु तृष्ण कामेषु पिपासा कासेषु भूकं कामेषु परिदाहः कामेष्वध्यवसानं तदप्यनुपशलं । ।