पृष्ठम्:ललितविस्तरः.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ ] । डुकरचर्यापरिवर्तः । २४५ र्तिादथ च बोधिसत्वः मृतः संप्रजानन् उत्थाथासनाबेन बद्धको रामपुचतेनोपसंक्रामदुपसंक्रम्य शूद्रकं रामपुत्रमेवमाह। । अस्त्यन्वों अपि माषं कञ्चिदुत्तंर शैवसंज्ञासंज्ञायतनसमापनैमीर्गः ॥ सो ऽन्न- वीन्नास्तीति ॥ ततो बोधिसत्त्ववतदभवत् । न खलु शूद्रकस्यैवानि अदा ५ वीर्य ऋतिः समाधिः प्रज्ञा । ममाप्यस्ति श्रश्च वीर्यं श्रुतिः समाधिः प्रजा । अथ बोधिधवो भद्रकं रामपुत्रमेवमाह । मयास्येष मार्च घस ऽधिगतो यत्र त्वं नियतः सो ऽवोचत् । तेन आगच्छ त्वं चाहं चेमं गणं परिहराव इति । समानार्थे च बोधिसत्वं स्थापयति १० स् य आचार्यस्खने च । बोधिसत्व आह । नैष सापे मार्गे निवृतथे न विरागाय न निरोधाय नोपसमय नाभिजाये न संबोधयै । बामणाय न ब्राह्मणाय न निवीणाव संवर्तत । इति हि भिचव बोधिसतो रुद्रकथ रामपुत्रस्य सशिष्यस्य वर्जनीकत्व थावदनमिति चत्वा प्रजामद् अलं ममानेनेति । १५ तेन खलु पुनः समयेन पञ्चका भद्रवनया रुद्रके रामपुवे ब्रह्मचर्यं चरन्ति स्म । तेषामेतदभूत् । यस्य खलु वयमचय दीर्धरात्रे घटामहे उघुष्यामहे न च शकुम ऽन्तं वा पर्यन्तं चाधिगन्तुं तह्मणेन तमेनापक्रकेणाधिगन्तु साधकृतं । तच्चख न रोचते । तथा चोत्तरि पर्वैषते निःसंशयमेष शाखा लोके भविष्यति । यद्येष २० साक्षात्करिष्यति । तदभन्यं संविभधतीति । एवं विमृष्य पञ्चका भद्रवमय इङ्करामपुचसमासादपक्रम्य बोधिसत्वमन्ववक्षन् ।