पृष्ठम्:ललितविस्तरः.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ ॥ ललितविस्तरः । चेदहमखान्तिकमुपसंक्रम्य व्रततपमारभेयं । नैष ममान्तिक विशिष्ट संचो भवेन्नापि प्रत्ययशनेन आतो भवेन्नापि से कृतानां मात्रयाणां सोपादानानां ध्यानसमाधिसमापत्तीनां दोषो दत्तो भवेत् ॥ थन्वहं तथारूपमुपायमुपसंदर्थं प्रत्यक्षा भवेयुः। ध्यानगोचराणां येनैते च ५ च समापधारम्बणानां लौकिकसमाधीनामनिःसरणता दर्शिता भवेत् । यन्वहं द्रकस्य रामपुत्रस्य सकासमुपसङ्गम्य स्वसमाधिगुणविशेषौद्रा चगाउँ शिष्ववसन्धुपगम्य संस्कृतसमाधीनामसारतामुपदर्शयेयमिति । अथ खलु भिवयो बोधिसत्व इदमधुवशमधिकृत्य येन रुद्रव रामपुत्रस्तनोपसंक्रामखुपसंक्रम्य रुद्रकं रासपुत्रमेतदवोचत् । कते । १० मार्षे शत्र कस्य वा धर्भ देशितमानासि । इत्येवमुक्ते रुद्रको रामपुत्रो बोधिसत्वमेवमाह । ग मे मार्ष कश्चिरास्ता। अपि तु खलु पुमः खयमेव मयेदं सम्यगधिगतमिति । बोधिसत्व आह । किं भवताधिगतं ॥ आह । नैवसंज्ञाना संजायतनसमापत्तेर्भर्गः ॥ गोधिसत्व आह । लभेमहि वयं भवतः सकासाववादानुशा- सनीयस्य समाधेर्मनी । आह । वाढ़मस्त्विति यावत्तो ऽवच दो ऽभूत् । ततो बोधिसत्व एकान्तं गत्वा पर्यङ्भुखोपविशति स्म । समनन्तरोपविष्टस्य च बोधिसत्वस्व पुण्यविशेषेण च ज्ञानविशीषेण च २० पूर्वसुचरितचर्यफलविशेषेण च सर्वसमाधिपरिचयविशेषेण च ध्या नप्रमुखानि सर्वाणि लौकिकानि लोकोत्तराणि समापतितान्या- मुखोभवन्ति स्म । साकाराणि सोद्देशानि यथापि तॉचितवशव