पृष्ठम्:ललितविस्तरः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६] । बिम्बिसारोपसंक्रमपरिवर्तः ॥ २४ बोधिाम आह । ऋतु fत धरणिपाल शाकियानां कपिपुरीं परी मुश्चद्धिस्फीतं । पितु मम शुद्धोदनेति नावाः तनु अहु प्रस्रत्रितो गुणाभिलाषी । राजा आस । साधु तव सुदृष्टदर्शन ते अनु तव जन्म वयं पि तस्य शिष्यः। ५ अपि च मम समस्त अश्येना वमपि निमन्त्रितु कामवीतरागों । यदि वब अनुप्राप्त भौति बोधिः तद् मम सति भोति धर्मस्यामि । अपि च मम पुरा सुलब्ध लाभा मस विजिते वससीह यस्यंभो । पुनरपि च खानि वन्दयित्वा कृत्वा प्रदक्षिणु गौरवेण राजा । स्वकजनपरिवारितो नरेन्द्रः पुनरपि राजगृहं अनुप्रविष्टः । १० मगधपुरि प्रबेनि लोकनाथो विहरिव भान्तमना यथाभिप्रायं । अर्थ करिय देवमानुषाणां उपगमि तक निरञ्जना नरेन्द्रः ॥ ।। इति श्रीललितविस्तरे बिबिसारोपसंक्रमणपरिवतों नाम षोडशमो ऽध्यायः ॥ तेन खलु पुनर्भिद्यवः समथेन द्रकों नाम रामपुत्र राजगृहं १५ नाम महानगरमुपनिसूय विहरति च । महता शिष्यगणेन सार्ध सप्तभिः शिष्यगतैः । स तेभ्यो नैवसंज्ञानसंज्ञायतनसहत्रतायै धर्म दशयति स्म । अद्राद्यात्खल्वपि भिक्षवो बोधिसत्व बद्रकं रामपुर्व संधेगणितं गणाचार्य शतमभीप्सितं बहुजनपूजितं पण्डितसंमतं । ह्वा चास्तदभूत् । अयं खल्वपि द्रको रामपुनः संधेगयी गया- २० चायंः । तो ऽभीप्सितो बहुजनपूजितः पण्डितसंमतः । स 8*