पृष्ठम्:ललितविस्तरः.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ । ललितविस्तरः । अभणति गिरि बोधिसत्व आश्रण अकुटिलभ्रमणिया हितानुकम्पी । खति धरणिपाल ते ऽस्तु नित्यं न च बहु कामगुभिरर्थितोऽस्मि। काम विषसमा अनन्तदोषा नरकप्रपातन संततिर्यग्योनौ बिदुभि विगर्हित चाप्यनार्यकामा जहित मया यत्र पक्वेटपिडे ॥ ५ काम दुमला यथा पतली यधमिव बध बलाहका व्रजन्ती । बभूव चपलगामि मायतं वा विकिरण सर्वशुभस्य ववनीया । काम अलभमान दद्यन्ते तथ अपि लब्ध् म तृप्ति विन्दयन्ती। यद पुल अवशस्य भक्षयन्ते तद महदुःख जनेन्ति घरकामा । काम धरणिपास ये च दिया तथ अपि मानुष काम ये प्रणीता। १० एकु नया समेत सर्वकामां न च सौ तृप्ति लभेत भूय एवान् ॥ ये तु धरणिपात्र शानदान्ता आर्य अगाव धर्मपूर्णसंज्ञा । प्रज्ञविदुष तृप्त ते सुतृप्ता न च पुन कामगुणेषु काञ्चि तृप्तिः ॥ काम धरणिपाल सेवमाना पुरिम न वियति कोडिसं कृतम्। लवणबलः यथा हि नाक पिवा भूय तूष वर्धति कामसेवमाने । १५ अपि च धरणिपाल पशष्ट कार्य अध्रुवमसारकु दुःखयन्त्रमेतत् । नवभि व्रतमुखः सदा श्रवन्तं न मम नराधिप आमदरागः । अहमपि विपुलां विबद्ध काम तथपि च स्त्रिसहनीयां । अनभिरतु भवेषु निर्गतो ऽहं परमशिव वरबोधि प्रामुकामः॥ राक्षा आह । २० कतमदिशि कुतो गतोऽसि भिचो क च तव जन्म व ते पिता के माता । चत्रिय अथ ब्राह्मखो ऽथ रजा । परिकच भिजु यदा न भार संशt