पृष्ठम्:ललितविस्तरः.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ बिम्बिसारोपसंक्रमणपरिवर्तः ॥ २४ कचि अवचि शक्र देवराजो अपरि भणन्ति सुयाम देवपुत्रः । तथ अपि संतुषितं च निर्मित अपरि भणन्ति सुनिर्मितेषु देवः । काचि पुन भणन्ति चन्द्रसूर्यौं तथपि च राहु बलिद्य बेमचिली। केचि पुग भणति वाचमेवं अयु सौ पाण्डवश्रेलराजवासी । वचनमिसु वशित्वं पार्थिवोऽसौ परम उदयमना खितो गवावे ॥ ५ प्रचति वरसत्व बोधिसत्वं जलतू शिरोय सुधातुकावनं च ॥ पिण्ड ददिय राजा बिम्बसारः पुरुषमवोचन्निरीय क्व प्रयाती । इदं गिरिवरं स गच्छमानो अवचिषु देव गतः स शैलपाईं ॥ रजनि विगतु आत्य बिम्बिसारो महत जनैः परिवारितो नरः। उपगमि पाण्डव शीलराजसूत्रे शिरिय बसन्तु तमदृशाति, क्षेत्र १० धरणि व्रजितु यानि ओहित्वा परमसुगौरव प्रेचि बोधिवं । मेषरिव या वकम्प्यमान न्यसिच्य तृषाणि निषण सोफिकेन । शिरसि चराणि वन्दयित्व राजा विविधकथां समुदाहरित्ववोचत् । ददमि तव उपाधु सर्वराज्याद् रम इह कामगुणैरहं च पिण्डं । अभयति गिरि बोधिसत्व च धरणिपंते चिरमायु पालयस्व । १५ अहमपि अविजह्या राज्यमिष्टं प्रव्रजितो निरपथि शान्तिर्हतः ॥ दइ तत्रणयवनपेतः शुभतनुवनिभो ऽसि बैगप्राप्त । विपुलधन प्रतीच्छ गरिसंधं इह मम राशि वसहि भङ्ग काम ॥ परमप्रमुदितो ऽस्मि दर्शनात्ते इवचिषु स मागधराज बोधिसत्त्वं । भवह मम महायु सर्वेरा अङ तव । दास्थि प्रभूत भूझ काम। २० आ च पुन वने वस्त्राहि शुन्धे । भुयु तृणेषु वसहि भूमिवासं । परमसुकुमाश्च तुम कायो इह मम राधि वसहि भुङ्ग काम ॥ 1