पृष्ठम्:ललितविस्तरः.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० । ललितविस्तरः। छ। ततो ऽहं कथमेव संनिवाघ पात्रचीवरफादाय तपोदरेण राजगृहं महानगरं पिण्डाश्च प्राविवत् । प्रासादिकंगाभिधान्तेन मति कान्तेन व्यवलोकितेन संमिञ्जितेन प्रसारितेन प्रासादिकंग संघाः टपटपात्रचीवरधारणेनाविचिन्निरिन्द्रियैरबहिर्गतेण मानसेन निर्भि ५ तवत्तलपात्रधरवयुगमात्रं पशून् । तत्र मां राजगृहका मनुष्या इव विजिता अभूवन् । किं स्विदर्थं ब्रह्मा भविष्यति अतो देवानामिन्द्रो अहो स्विदिश्रवणो अहो स्वित्किंचिद्विरिदैवतं । अथ विमलधरो ह्यनन्ततेजो वयमिह प्रव्रजिघान बोधिसत्वः। १० शान्तमनु दान्त दर्यवन्तो विहरति पाण्डवश्रेलराजपावें । रजनि चिरातु ज्ञात्व बोधिसत्वः परमसुदर्शनियं निवासयित्वा । पात्र अतिगृहीच नीचमानो प्रविशति राजगृहं सपिण्डपात्रं । कनकमिव सुधातुजातरूपं कवचित लवणत्रिंशता दिभिश्च । जरना तय गरि मेचमाणो न च भवते क्वचि तृप्ति दर्शनम् । १५ वीथि राचित रत्नवस्त्रधार्य अवशिरिया जनु याति पृष्ठतोऽस्य । को नु आयु अदृष्टपूर्वस । यस्य प्रभाय पुरं विभाति सर्व ॥ उपरि स्विहि नारियां सहस्रा तथरिव द्वारि तथव वातवने । रघ मरित गहि शून्य कृत्वा नरवल प्रेक्षिषु ते अनन्वकमीः । न च भुयु क्रयविक्रयं करोन्ती न च पुत्र सौण्ड पिबन्ति मद्यपानं २० न च ब्रूहि न च वधिषे रमते पुरुषवरस्य निरीक्षमाय रूपं । पुरुष त्वरितु च्छि राजगेहं अवचिषु राज म बिम्बिसार तुद्यो। देव परम तुभ्य बध लाभा वयमिह ब्रह्म पुरे चरति पिण्डं ।