पृष्ठम्:ललितविस्तरः.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६] ॥ बिम्बिसारपसंशमणपरिवर्तः ॥ २३ तस्व में भिडव एतदभूत् । अस्ति मे छन्दो अस्ति वीर्यमस्ति धृतिरति समाधिरति प्रश यन्वहमेको क्षमता आतापी व्यपछष्ट विरथे । तस्य धर्मस्ख प्राप्तये साचात्क्रियायै । अथ खल्वहं भियवों को ममत्त आताची बपच्छटो बिह रन्नल्पतग्रीवं तं धर्ममध्यवगच्छन्सचादरें ॥ अथ खल्वहं भिषवो येनारदः कायापलीनोपसं तथैतदवोचत् । एतावन्नो त्वया इराद्ध धर्माधिगत: साचाकतः ॥ सो दबोचत् । एवमेतन्नो गौतम ॥ तमहमबोचत् । मयापि भ एष धर्मः साक्षा स्कृतो ऽधिगतः ॥ सो ऽवोचत् । तेन हि भो गौतम यदई धर्म आशामि भवानपि तं जानाति ये भवनाति अहमपि तं - १० गामि । तेन आवामुभावपीमं शिष्यगणं परिहरावः ॥ इति हि भिषच आरडः कालाप परमया पूजया मां पूषयति स्म । अन्तेवासिषु च मां समानार्थतया स्वापयति स्म । तस्व मे भिघव एतदभूत् । अयं खल्वाराडस्व धर्म न नेयी थिकों ने नियति तकतरम् सम्यग्दुःखचयाय चन्वहमत उत्तरि १५ पर्येषमाणबीरेयं । अच खल्वहं भिंचवों अथाभिरामं वैशाच विवच मगधेषु च अक्रान्तो ऽभूत् स ई मगधषु चर्या चरन् । चैन मागधकानां राजगृहं नगरं तदनुसृतो येन च पाण्डवः पर्वतराजानोपमेकान्तो बभूव ! तवाहं पाण्डवे पर्वतराजपावें न्याहार्यं । एकाक्वंद्वितीयों २० सहायो ऽनैर्देवकोंडिनयुतशतसहसैः संरचितः ।