पृष्ठम्:ललितविस्तरः.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ इति हि भिवयो बोधिसत्वो लुब्धकरूपाय देवपुत्राय का शिकानि वस्त्राणि दत्वा तस्ख सकाशात्काचायानि वस्त्राणि गृहीत्वा स्वयमेव प्रव्रज्या लोकानुवर्तनामुपादाय सत्वानुकभायै सत्वपरिपा चनाचें ॥ में सच बोधिसत्त्वो येनैव शचा ब्राह्मणा आश्रमस्तेनोपसृक् मव । सा बोधिसत्व वासेन भक्तन चोपनिमन्वथते स्म । ततो बोधिसत्वः पद्मया त्रास आश्रमं गच्छति स्म । । तथापि बोधिसत्वो मांसेन भक्ति न चोपनिमन्त्रितो ऽभूत् । ततो रैवतस्य ब्रह्मर्षेराश्रममगमत् । । असावपि बोधिसत्वं १० तथैवोपनिमन्त्रयते स ' तथा राजको ऽपि दतृमदण्डिकपुत्रो बोधिसत्वमुपनिमन्त्रयते स्म । इति हि भिघवो बोधिसत्वो ऽनुपूर्वेण वैशली महानग रीमनुप्राप्तो ऽभूत् । तेन खलु पुनः समर्चनराजः कालापो वैशलीमुपनिमूल १५ प्रतिवसति सा । महता श्रावकसंधेन साधु त्रिभिः शिष्यशतैः ॥ २ शिवभ्व आकिंचन्वायतनसहन्नतायै धर्म देशयति स्म । स बोधिसत्वं दूरत एवागच्छन्तं दृषद्वयंप्राप्ताः शिष्यानामन्वयते स्म । पश्चात पश्यत भो रूपमस्येति । ते ऽब्रुवन् । एष होतत्पश्यामः । एनमतिवियनीयं । ततो ऽहं भिडव याराडः कालापस्तनोपसंहस्याराडै काला २० पमेतदवोचत । चरयमहं भो आराई कालपे ब्रह्मचर्यं । सो ऽवोचत् । चर भी गीतम तथाप्येण धनवाने यभिवादः कुलपुत्र इल्पकाशमाराधयति ।