पृष्ठम्:ललितविस्तरः.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ ॥ अभिनिष्कमपरिवर्तः । २३७ कशठका वह हि लोकगायकं भीषशीन म बनेहि खेदतां । नास्ति ते भयमपायदुर्गतिं लोकनाचमाभिधारयित्वा । एकमेक अभिमन्हते सुरों वाहणं कि अड़ लोकनाथते । न च किंचिदपि देशी देवकोटिचरणेन मर्दितं । (त पशय कठक नभोऽन्तरे इमं मा संखितु विचिचशोभनं । ५ रत्नवेदिकविचित्रमण्डितं दिव्यसारवरगन्धधूपितं । एन कष्ठक शुभेन कर्मणा । चायत्रिंशभवने सुनिर्मिती । अमर परिवृतः पुरस्कृतो दिव्यसामरतिभी रमिष्यसे । साथ गोपि म खु भूयु रोदही तुष्ट भोहि परमप्रधर्षिता । १० द्रवसे नचिरतो नरोत्तमं बोधिप्राप्तमर्मर पुरस्कृतं ॥ ये नराः सुश्रुतकर्मकारकाः ते न गोपि सद रोदितव्यकाः । स च पुत्रशतंतेज़डन्नत हर्षितव्य न स रोदितव्यकः । सप्तरात्र भणमागु गोपिक सा वियूह नपि शक्य पितृ । । या विधूह अभु तव पार्थिवं निजमन्ति नरदेवपूजित ! लाभ तुभ्ध परम अचिन्क्षिया ये उपखितु जने हितंकरो । १५ मद्य सं िवकमत्र वर्तते त्वं हि मेधसि यथा नरोत्तमः ॥ इति ॥ । इति श्रीललितविस्तरेऽभिनिष्क्रमणपरिवतों नाम पञ्चदशोऽध्यायः ॥ एवं खलु भिचवल्छन्दको बोधिसत्वाधिस्थानेन राज्ञः शुद्ध दनस्च गोपीथाः शाक्यकन्यायाश्च सर्वत्र वानपुरस्य सर्वत्र च । २७ शबगणस्य शोकविनोदकथमकार्षीत् ।