पृष्ठम्:ललितविस्तरः.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ ॥ ललितविस्तरः । राचिये रहसि थामि मधुमे सर्वगरिगणि संप्रसुप्तकं । सो तदा च शतपुण्खउन्नतो आलंपति मम देहि कराढकं ॥ तं निशम्य वचनं तदन्तरं तुम् ऐचमि शनि सुप्तिकां । उच्चघोषु अहु तत्र मुञ्चमी उत्थि गोपि अयु याति ते प्रियो ५ देवता वचनु तं जिरोधथ एक इस्त्रि नपि कालिं बुध्यते । रोदमान समलंकरित्वना अश्वराचु ददमी नरोत्तमे । कठको हिपति उग्रतेजस् कोशमाचु स्वरु तस्य गच्छती । न च कवि कृणुते पुरोत्तमें देवताभि ओखापनं कृतं । वर्णरूप्यमणिकटिता मही कण्टकस्य चरणी पराहता। १७ सा रणी मधुरभीष्मशोभना नो च केचि कुर्वन्ति मानुषाः। पुष्य युक्त अनु तचि अन्तरे द्रव्योतिष में प्रतिष्ठिता । देवकोटि गगणे कृताञ्जली औनमन्ति शिरसा भिवदिह । यक्षराक्षसगणपस्खिवा लोकपालचतुरो महर्धिकाः । कडक चरण करे न्यसी पन्नकेशविशुचनिर्मलं । १५। स च पुत्रशततमदब्रतो आवही कुमुदवर्चिकोपमं । यद्भिर धरण प्रकल्पिता बुद्धघ स्फुट अभनिर्मला । शक्र देवगुरुः शचीपतिः स्वाम द्वार विवरौ तदनर्तरि । देवकोटिनयुतं पुरकृतो सो व्रजी अमरनागजितो ॥ संशमात्र इह आति काठको लोकबाधु वहृत्ती नभोऽन्तरे । २० देवदानवगण सहिकाः ये वदन्ति मुगतख गच्छतः । अप्सरा कुशलगीतवादिते बोधिसत्त्वगुणभाषमानिकाः । कच्छकस्त्र बलु ते ददन्तिकाः सुधि घौषु मधुरं मनोरमं ।