पृष्ठम्:ललितविस्तरः.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ । अभिनिष्क्रमणपरिवर्तः 1 २३५ हा मम सुनास सुभू ऊर्णधुमुखान्तरस्थिता विमला । हा मम सुवृत्तकन्धा चापद एोयजब वृत्तकटी ॥ हा मम महतोरू करचरणविशुश्शोभा ताम्रज । रति तस्य भूषणान पुखहि कृतानि पार्थिव प्रीतिकरा । हा मह्य मीतवाद्य वरपुष्पविलेपना शुभच्छतुप्रवरे । हा मद्य पुष्पगन्धा अन्तपुरि गीतवादितईषंकरा । हा कष्टका सुझाता मम भर्तृ सहायकस्वया के नीतो । हा छन्दया निकषा न बोधयसि गच्छमानक गरवरि । गच्छत्ययं हितकरो एका गिर तस्मिन्नन्तरि न भसि कफात् । इतु अद्य सुरवरातो गच्छति नरदम्य सारथिः काकतिकः ॥ १० कथ वा गतो हितकरो केन च निष्कमितो इतु सराजकुलात् । कतमां दिशामनुगतो धन्यो बगगुदवता यास् सखी ॥ अतिदुःख मत्व छन्दो निधिदर्शिय च उतृता च ददा। सर्वैर्जनश्च छन्दा मातापितृनित्यवर्णिता पूजामियाः । तानपि अहित्वं निर्गतं किं पुनरिम इस्विकामरतिं । १५ हा धिक् प्रियैर्वियोगो मटरङ्गखभावसंनिभा अनित्वा । संशग्रहेण बाला दृष्टिविपथीस निर्जिता जन्माच्युति । मानेव तेन भणितं नास्ति जरामरणसंस्कृतं काचि सखा । परिपूर्यतो ऽस्य असा सूतू बरबोधिमुत्तमां दुमवरिखे । बुद्धिव बोधिविरजं पुनरपि एतू इहा पुरवीर अङ्गिन् १०॥ २० छन्दकः परमदीनमानसो गोपिकाय वचनं इशित्वना । सायुकडगिर संप्रभाषते साधु गोपि निगृणहि मे वचः ॥