पृष्ठम्:ललितविस्तरः.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ । ललितविस्तरः । ह्वा तु गोपा इथवक छन्दकं च संमूर्धयित्वा धरणितले निरस्ता ॥ उद्युक्तं सर्वं सुविपुलारिसंधाः वारिं गृहीत्वा स्नुषविमु शाक्यकन्यां । ५ मा हैव कालं करिष्यति । भोकामना द्वाभ्यां प्रियाभ्यां बहु भावि विप्रयोगों में स्थामं बलित्वा सुदुःखित शावकन्या क ठे ऽवगम्या हयवर अञ्चरात्रे । अनुसरित्वा पुमिक कामीडां १० नानाप्रतापी अजपति शोकप्राप्ता ॥ ७ ॥ । हा मह प्रीतिमानना हा मम नरपुङ्गवा विमलचन्द्रमुखा । हा मम सुरूपा हा मम वरणा विमलतेशधरा ॥ व मम अनिन्दिताङ्गा सुजात अनुपूर्वउन्नता असमा । हा मम गुणायधार् िनरमभिः पूजिता परमकारुणिका ॥ १५ हा मम वलोपयेता नरायणामवन्निहतशत्रुगणा । हा मम सुमङघोषाः कलविङ्कतस्वरा मधुरत्रहरुता । हा मम। अनन्त।तें शतपुण्यसमुद्भता विमलपुष्खधरा । हा मम अनन्तवर्णा गुणगणपतिमण्डिता ऋषिगणप्रतिकरा ॥ हा मम सुज्ञातता विनिवण उत्तमे धमरगीतते । २० हा मम विघुष्टशब्दा दिवि भुवि अभिपूजिता विपुलानमा ॥ कमललोचना हा मम रसारख्या विश्वं कनकनिभा । हा मम सुशुदन्ता मौथरतुषारसंनिभसहितदन्ता ॥