पृष्ठम्:ललितविस्तरः.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ । अभिनिष्क्रमणपरिवर्तः / २३३ साधु भणाही वचन सनेह कदा किं वा प्रयोगः क च गतु बोधिसत्त्वः । केनाथ नीतो विचरित कन द्वारा पूजा च तस्य कथ ऊत देवसंधः ॥ छन्दो भणाती शुणु मम पार्थिव। रात्रं प्रसुप्ते नगरि सवालखुजे । स मजुघोषो मम भणि बोधिसत्वो इन्दा ददाही मम लघु अक्षरावें ॥ ओो बोधयामी नरमणि नारिसंधं pg सुप्ता प्रसुप्ता न च गिर ते इणन्ति । स रोदनो ददि अह्न अश्चराओं हत नाही हितकर येन कामं ॥ शक्रेण बरा विवरित यन्त्रयुक्ताः यालाचतस्रो ह्यचरणे शिलिष्ठाः । १५ आदि शूर प्रचलित बिसहस्राः मागों नभेविन्सुविपुत्र येन क्रतो । आभा प्रमुक्ता विहततमोऽन्धकारा पुष्पा पतिं तुरियशता रणि । देवा तविंसू तथपि हि चाप्सराशी नभसा प्रयातो परिवृतु देवसं धीः । २० छन्दो गृहीत्वा हर्षवर भूषणानि अ गर्रे सो उपगतु रोदनो ।