पृष्ठम्:ललितविस्तरः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ खलु भिनव बधिखवतदभूतः । अहं खल्वेतर्हि कामभो ज्यपकृष्टकायो विहरामि चपल पहाष्टचित । यापि में कामेषु नन्दीति सर्वे धावतदपि में उपशाच। किं चाप्यहमात्मषऊसिक शरीरोपतापिकां दुःखमिति प्रेयाल याबदनां वेद्मि । अथ खल्वहं ५ भव्य एवोत्तरि मनुष्यधमीदलमार्यज्ञानदर्शनविशेष साचनी । इति हि भिंचवो बोधिसत्त्रो यथाभिप्रेतं गयायां विद्वत्यः गयाशीर्षे यद्येत कविहरमनुचङ्गल्यमाणो येनोविचा सेनापति ग्रामकस्तदनुसृतस्तदनुमनो ऽभूत । तत्रद्रावीनद नैरञ्जनामचछ द सूपतीर्थं प्रासादिकैश्च हुमगुलैरलंकृतां समन्ततय गोचरगा-- १० मां ॥ तत्र वन्यपि बोधिसत्वस्य मनो ऽतीव प्रसन्नमभूत । समौ बतायं भूमिप्रदेशों रमणधः प्रतिसंलयनागुरूपः पर्याप्तमिदं प्रहा णार्षिक कुलपुषवाहं च प्रहणाथ यन्वहमिहिव तिष्ठ” ॥ इति हि भिषो बोधिसत्वस्यैतदभूत् । पञ्चकषायकके ऽहमिह। अबुद्वीपि प्रवतीयों हीनाधिभुक्षिषु स तेष्वाकीर्णतीर्थवर्णेषु नाना १ इष्टिप्रस्कनेषु काचपिण्ड्यादभिनिविष्टषु नानाविधैश्चातापगपरि प: कायशुदैि पर्येषने प्रज्ञापयन्ति च संमूढाः तथा मन्त्रवि चारईतप्रवहनियाचनकि (अनामन्त्रणकिर् अनेकमूचिकरमत्स्यमां सरवार्षिकः सुतुषोदकवर्जरैरेकविषयसप्तकुलभिचाहोर्सेलफल - बालककुशपबगोमथगोमूत्रपायसदधिसर्पि:फाणितामपिष्टकभयपानः २० सरसि सिकापोतक संदंशिकोत्सृष्टसंमछलकेः । याम्यारण्ठाभिश्च वृत्तिभिः। गोत्रतमृगवराहवानरहसिनतश्च स्याजमनवीरासर्गश्च एकालाप यवत्समानपकः । एकभत एकाहोरात्रातुध्र्यपश्वङ्कारान्तराश्च