पृष्ठम्:ललितविस्तरः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० । कलितविस्तरः । मन्यन्ति सर्वे भवनगतो कुमारो अन्योन्य इष्टाः प्रमुदित आलभन्त । गोपा विबुवा तथः अपि स्त्रिगारा शयनं निरीची न च दृशि बोधिसत्वं । ५ कोसु मुक्तो नरपतिन अगर हा वज्ञिता वः कहि गतु बोधिसत्वो ॥ राधा झुणिवा धरणितलें निरत इतोसु कृत्वा अहो मम एकपुचो । स समिती ही । जलघटसंप्रति १० आश्वासयत बहुशत शाकिनां । गोषा शयातो धरणितलें निपस्य कशां लुनत अवशिरि भूषणानि । अहो सुभाष्र्ट मम पुरि नायकेना सर्वप्रियभिनचिरतु विप्रयोगः । १५ पासुकपा विमलविचित्रिताङ्ग अच्छा विशुद्ध जगति प्रिया मनापा । धन्या प्रसस्ता दिवि भुवि पूजनीया क्क व गतो ऽसी मम शथि छोरयित्वा । न स्वि पानं न च मधु न प्रमादं २० भूमौ शयवे जटमकुटं धरिष्ये । ज्ञानं जहित्वा व्रततप आचरिष्ये यावन्न द्रथे गुणधक बोधिसत्वं ।