पृष्ठम्:ललितविस्तरः.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२७ छन्दक अहः । होतदपि त्वनेन कुमारस्य काषायानि वस्त्राणि दत्तानि । कुमरण चवैतानि काशिकानि वस्त्राणि दत्तानि । अथ स देवपुत्रतानि वस्त्राप्युभाभ्यां पणिभ्यां शिरसि कृत्वा तत एव देवलोकमगमत तेषां पूजार्थं । एवं च ते भूयश्छन्दकं परिपृच्छन्ति छ । तत्किं मन्यस ५ छन्दक गच्छामो वयं । शक्यः कुमारः प्रतिनिवर्तयितुं । सं आह । मा निवत्वंः कुमारो दृढवर्यपराक्रमः । एवं च तेनोक्तं । न तावदहं पुनरपि कपिलवस्तुमहानगरं प्रयच्छामि । बाबवे नानुत्तरा सम्यक्तं बोधिमभिसंबुध्येति । यथा च कुमारेणोक्तं तथैव तद्भविष्यति । तत्कस्मात् । अनिवार्यः कुमारों डूडवीर्यपराक्रमः॥ १० ततछदकः कठकमाभरणानि चाद्यान्तःपुरं प्राविशत् । ततस्सान्याभरणानि चिरेण कालेन भद्रिकस्य शाक्यकुमारस्य महा नाबो ऽनिश्चयस्व चावध्यन्त स्म । तानि महातारपचयसंघटनका यार्थमन्वै नारायणसंहनना न शक्नुवन्ति स्म धारयितुं । यदा न कश्चित्तानि धारयितुं शक्नोति च । तदा भवानत्रापत्य गीतस्वा १५ चिन्तितमभूत् । यावदवमिमान्याभरणानि पश्यामि तावन्मम इदर्थे शोको भविष्यति । यवहमिमान्याभरणानि पुष्करिण्यां प्रक्षिपेय मिति । ततो महाप्रजापती गौतमी ताम्याभरणानि पुष्करिण्यां प्रक्षिपति स्म । अद्यापि सा आभरणपुष्करिणीत्वेवं संज्ञायते । निष्क्रान्तु शूरो यद् विड् बोधिसन्नो नगरं विद्युद्धं कपिलपुर समयं ।