पृष्ठम्:ललितविस्तरः.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ । ललितविस्तरः । किन महाराजन्तपुंर न दृश्यते । राग आह । किमी नगरवा राणि पिधयत । कुमारमभ्यन्तरे मृगयामः । ते सन्तबंडिभृगयन्ते स्म । सान्तर्बहिभृगयमाना न पश्यति स्म ॥ महाप्रतापवपि गौतमी पद्विमाना महीतले परिवर्तते । । ५ राजानं शुद्धोदनमेवमाह । चिप मां महाराज पुत्रेण समञ्जिनीं ततो राजा चतुर्दिशमदूतान् प्रेषयति स्म । गच्छत थाव कुमार च पराय ताबा निवर्तय । नैमित्तिकै पबिकैश्च शकृतमभूत् । मङ्गलद्रेण बोधिसत्व १० अभिनिष्क्रमिष्यतीति । ते मङ्गलहरिणः गच्छतः पशनि च । अन्तरा पषि पुष्पवर्षे अपतितं । तेषामेतदभूत् । अनेन पथा कुमारी अभिनिर्मीत इति । ते स्वल्पमन्तरं गत्वा तं देवपुत्रं पश्यन्ति स्म । बोधिसत्वस्व काशिकवस्त्रावि शिरसि कृत्वा आगच्छन्तं । तेषामेतदभूत् । इमानि १५ खलु कुमारस्य काशिकवस्त्राणि । मा खल्वनेनैषां वस्त्राणामर्षे कुमार जीविताद्वापरोपितः स्यात् । गृहीतंगमिति । भूयः पश्यन्ति स्म । तस्य पृष्ठतस्कन्दवं कष्ठकमाभरणानि चादायागच्छत् । ततस्त परस्परमूचुः। मा तावब्रोः साहसं मा कार्छ । एष छन्दको धाग च्छति कण्ठकमादाय यावदेन प्रच्छामः | २५ ते इन्दनं परिपृच्छन्ति । । हे छन्दक मा खल्वनेनेव पुरुषेण काशिकानां वस्त्राणामधीय कुमारो जीवितह्यपरोपितः स्यात् ।