पृष्ठम्:ललितविस्तरः.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३१ १५] ॥ अभिनिष्क्रमपरिवर्तः । उद्यान संवें अकाल अपत्रपुष्या हारा विशुद्धा तमरजपशुतुल्याः। में न शोभी अटवि पुरं प्रकासं यत्तेन त्यक्तं नरवरपुङ्गवेन । हा गीतवाद्याः सुमधरमजुघोषाः हो इस्त्रिगरा विमडितभूषणाभिः । हा हेमजालैः परिस्फुटमन्तरिम न भूयु द्वे गुणधरविप्रहीण । मातृस्वसा च परमसुख प्राप्ता १० आश्वासयाती । दहि शक्यन्ये । पूर्वे च उक्तं नरवरपुङ्गवेन कतीचि लकि जरमरणतममोघं ॥ स चा महर्षी कुशलसहस्रवर्णाः षड्योजनानी प्रतिगतु रात्रिष । १५ छन्दस्ख देती हयवय भूषणानि छन्द गृहीत्वा कपिलपुरं प्रयाहि । मातापितृणां मम वचनेन पृच्छ । गतः कुमारो न च पुन शोचधा । बुद्धित्व बोधिं पुनरिहमागमिष्य धर्म शृणित्वा भविष्यच शान्तचित्ताः ॥ २० छन्दो रुदन्तं प्रतिभणि नायकस्य न मे ऽस्ति शक्तिर्बलत पराक्रमो वा ।