पृष्ठम्:ललितविस्तरः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ । अभिनिष्क्रमणपरिवर्तः । २२५ अमरकोशघाती तमतिभिरविप्रमुक्तो भुवि दिवि च संप्रघुष्टो जितु नेष्यते स्वयंभूः । तृत स्तवितु अप्रमेयो वरपुरुषरूपधारी यत्पु त्वा स्वविवा भौम यथ वादिसिंहः॥ इति हि भिक्षवो मितिकान्तो बोधिसत्त्वो अतिक्रम्य श- ५ कयानतिक्रम्य कोठानतिक्रम्य मजगैनेयानामनुविनेये जिगमे यज्ञ थोवनेषु तत्र बोधिसत्वस्य रात्रिप्रभातो ऽभूत् । ततो बोधिसत्वों कष्टकादवतीर्य धरणीतले खित्वा तं महान्त देवनागयक्षगन्धर्वा सुरगरुडकिन्नरमहोरगसंघं विसर्जयति स्म । विसथं चान्नैतदभूत् । इमान्याभरणानि कष्टकं च छन्दकस्य हस्ते विसर्जयामीति ॥ १० अथ बोधिसत्वस्छन्दकमासत्वैतदवोचत् । गच्छ व छन्दक इमान्याभरणानि काठकं च गृहीत्वा निवर्तय च प्रदेशे ॥ यत्र छन्दको निवृत्तस्तत्र चैत्वं स्थापितमभूत् । अद्यापि तचत्वं इन्दकानि वर्तममिति ज्ञायते । पुनश्च कोधिसत्त्वस्यैतदभवत् । कथं हि मम चूडा च अत्रत्या १५ चेति । स खडून चूडां छित्वा अन्तरीयं विपति स्म । सा च चायचंता देवैः परिगृहीताभूत् पुत्रार्थे । अपि च गायत्रिंशत्सु देवेषु चूडामहो वर्तते । तत्रापि चेत्वं स्खपितमभूत् । अद्यापि च तचूडाप्रतिग्रहणमिति ज्ञायते ॥ पुनरपि बोधिसत्वस्वतदभूत । काञ्च हि नाम प्रज्ञया च २० काशिकानि वस्त्राणि । स चेद्वनवासानुरूपाणि काषायानि वस्त्र-

िलभेयं शोभनं स्यात् ।

1b