पृष्ठम्:ललितविस्तरः.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ ॥ ललितविस्तरः। एष सद भंचवितो करुणाय पारप्राप्त मुदितो उपचध्याची खात्रे पथि विधिज्ञः । एष पौ ऽतिदेवंदवो देवेभि पूजनीयो. शुभविमलशुद्धिचित्त गुणनियुतपारप्राप्तः । ५ शरणं भयार्दितानां दीपो अचथुषाणां बयन उपद्रतानां वैद्यश्चिरातुराणां । राव धर्मराजो इद्रः सहस्रनेत्रो अद्यस्वयंभुभूतः कायप्रशब्धचित्तो । धीरः प्रभूतप्रज्ञो वीरो विविक्तचित्तः १० शूरः किलेशघाती अजितं जयो जितारिः। सिंहो भयमहीनों नागः सुदान्तचित्तो चाषभो गणमधानः अन्तः प्रहीणकोपः॥ चन्द्रः प्रभासयन्तः सूर्यो ऽवभासकारी उस्का प्रधोतकारी सर्वत्तमविमुक्तः । १५ पर्ने अनोपलिप्तं पुष्पं । सुशीलपर्च मेरकम्पि शास्ता पृथिवी यथोपीय रत्नाकरो अबोभ्यः ॥ एस जितु केशमरो एन जितु स्कन्धमारो एन जितु मृयुमा भितो ऽस्य देव(पुत्रसारी । । २० एष महासागंवानों पथप्रतिष्ठितानां अष्टाङ्गमार्गश्रेष्ठ देशेष्यते नचिरेणाः ॥