पृष्ठम्:ललितविस्तरः.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अभिनिष्कमणपरिवर्तः । २२३॥ अहमेव तुभ्ध यति गच्छयमी वध त्वं प्रचसि अमला विमला । अपि च कृपाकरण संबनिय व्यवलोकयत्र भवनं त्वमिदं । व्यवलोक् चैव । भवनं मतिमान् मधुरस्वरो गिरमुदीरितवान् । नई संवेचि कपिलस्य पुरं अप्राप्य जातिमरणान्तकरं । स्वानासनं शयनचमणी न करिष्य ऽहं कपिलवसुमुखं । ५ यावन्न लब्ध वरबोधि मया अजरामरं पदवरं ह्यमृतं ॥ ९ ॥ १० यदसौ जगप्रधान निष्क्रतु बोधिसत्व तत्र नभे यजन्तो वॉचिंसु अप्सराणां । एष महदचियो एष मदपुषर्च पुष्यार्थिकान चेयं अमृताफलस्य दाता । एन बहुकल्पकोटी दानदमसंयसेना समुदानितास्त्र बोधिः सत्त्रकरणायमाना । एष परिघुवशीलो मुन्नत अखण्डचारी न च काम नैव भोगाँ प्रायेंतु शीलरी । अप एष सद यान्तिवादी छिवन्ति अङ्गमङ्गं न च कोधु नव रोषः सत्रपरिचायणाषे । एष सद वीर्यवन्तो अविखिन्नकल्पकोपः समुदानिता बधिर्यष्टा च चक्षकोटीः॥ २० एवं सद ध्यानध्यायी शान्तामशान्तचित्तो थायित्व सर्वेकैश मोचयि सलथोटीः । एषो असङ्गमाज्ञः कव्यैर्विकल्पमुक्तो कल्पैर्विमुक्कचित्तो निनु भवते स्वयंभूः॥