पृष्ठम्:ललितविस्तरः.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ । ललितविस्तरः । अघ शुद्धावासाथिकानां देवानामेतदभूत् । काषायैवधि- सत्त्वस्य कार्यमिति । तचेको देवपुत्र दिव्यं रूपमन्तर्धाय लुब्धक पण काषायवस्त्रप्रावृतो बोधिसत्त्लस्य पुरतो ऽस्यात् । अथ बोधिखवतमेतदवोचत् । स चेन्मे त्वं मापी काषायानि ५ वस्त्राणि दश इमानि ते ऽहं काशिकानि वस्त्राणि दद्यां । सो ऽवोचत् । एतानि वस्त्राणि तव शोभन्ते । इमानि मम ॥ बौधिसत्व आह । अहं त्वां याचामि ॥ ततस्तेन लुब्धकरूपिणा देवपुत्रं बोधिसत्त्वाय काषायानि वस्त्राणि दत्तान्बभूवन् । काशिकानि गृहीते । । १० अथ स देवपुत्रो गौरवजाततानि वस्त्राणि उभाभ्यां पाणिभ्यां शिरसि हवा तत एव देवलोकमगमत् तेषां पूजार्थ ॥ तच्छन्दकेन दृष्टमभूत् । तत्रापि चैत्वं स्थापितं । अपि तत्त्वं काषायवहण- मित्येवं श्वयते । यदा च बोधिसत्वेन चूडां छित्वा काषायानि वस्त्राणि १५ प्रवृत्तानि तस्खिन्समये देवपुत्रशतसहसा बाधा उदया आत्त मनसः परमप्रमुदिताः प्रीतिसौमनस्यता हीहीकारकिलिकिला संबंडिता निनदनिधषशब्दमकार्षीः। सिंचाथ भो मायी कुमारः प्रणजितः । स ईयमनुतरां सम्यक्संबोधिमभिसंबुध्य धर्मवी प्रवर्तयिष्यति । अज्ञयज्ञातिधर्माणाः सत्वान्नात्वा परिमोचचि- २० चेति । यावजराव्याधिमरखशोकपरिदेवदुःखदौर्मनस्वोपायासेभ्यः परिमोष्य संसारसागरात् पारमुत्ताचीगुत्तरे दमे उभये ? के