पृष्ठम्:ललितविस्तरः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० संचोदकश्चोदयि देवपुत्र उत्तिष्ठ शोघं बनवीर्थउडतः। इतिांस्तारय सर्वसत्त्वान नेम्यकालः समुपस्थितम् । समागता देवसहस्त्रकवः । प्रवर्षमाणा कुसुमामनोज्ञान् स चापि पर्यङ्कबरे निषणो देवबृतौ धावति दीप्ततेजः ॥ ७॥ ५ दारकाय पुरुषा वाद्याभवन्दारिकाः नगर रस्त्रिक सर्वे ते शबित किलान्तमनसो यीपंथेभ्यश्छताः। इति चाश्वगाश्च सारिकशुकाः क्रवा मयूरास्तथा सर्वे ते शयिता कियान्तमनसः पश्यन्ति रूपं न ते ॥ ये च ते इडवतोमरधरः शाकं सुता स्थापिताः १० स्तिअवरधेषु तरणवरे ते चाप्यवलोपिताः। राजा राजकुमार पार्थिवजनः सर्वे प्रसुप्ताभवम् अपि चा गरिगणा विनप्रवसना सुप्ता न ते बुद्धिपू । स च तुझकतो मनवचनः कलविङ्कघोषस्वरौ । रात्रौ जिगत अर्धरात्रसमये तं छन्दकं अब्रवीत् । १५ साधू छन्दक देहि कङ मम स्वातंत शोभनं मा बिन कुछ में ददाहि यदि मे प्रियं मन्यसे । चपलं श्रुत्वा छन्दक अघुपूर्वजयगतं शमिने अब्रवीत् क्व त्वं यास्यसि सत्वसारधिवर। कि अश्वकायें च ते । काशः समयज्ञ धर्मचरणो कालो न गन्तुं वचित्। द्वारस्ते विचिता दृढार्गलता को दास्वते तान्तव । भक्केण मनसच चेतनवत्तै बार मुक्त कृताः इंड छन्दक हर्षितो पुन दुखी अचूणि च वर्तये ।