पृष्ठम्:ललितविस्तरः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अभिनिष्क्रमणपरिवर्तः । २१९ छदक आह। कखर्थपुत्र कालः । बोधिसत्व आह । यत्तभया प्रार्थितु दीर्घराची सत्वाणमर्थ परिमार्गता हि । अवाच्य बोधि अजरामरं पदं मोचे जगत्तस्य यणो उपखितः । इयमच धर्मता १० तत्रेदमुच्यते । भोमान्तरीयाश्च तदैव पापाः शकश्च देवाधिपतिः सयवः। यामाश्च देवतुषिताश्च निर्मिताः परनिमितद्युक्त तथिव देवः । वरुणो मनस्वी अपि नागराजा अगवतस्रश्च तथैव सागरः। अभियुक्त ते चाप्यभिपूजनार्थ नैष्क्रम्यकाले नरपुङ्गवख ॥ १० ये चापि कषायचरषु देवाः प्रशान्तचारी सह ध्यानगोचराः। अभियुक्त ते चाप्यभिपूजनार्थं त्रैलोक्यपूजयस्व नरोत्तमः । दशदिशो ऽभ्यागतवुडसवाः सहायाः पूर्वचरि चरन्तः । द्रक्ष्यामहे निष्क्रमणं जिनस्य पूजां करिष्यामि तवानुरूप = स चापि गुयाधिपतिर्महात्मा प्रदीप्तवचो नभसि प्रतिष्ठितः ।। १५ संनद्धगच बलवीर्यविक्रमःकरेण गृह्य ज्वलमानु वर्छ । चन्द्रश्च सूर्यो टभि देवपुत्र प्रदक्षिणं वामकु सुप्रतिष्ठित । दगळुली चङ्गमिभिगृहीत्वा नष्क्रम्यशब्दो विचारयति । पुष्य नक्षत्र सपरिषयों औदारिकं निर्मिणि आत्ममार्च । स्थित्वाग्रतस्तस्ख नरोत्तमस्य अमोघघोषाभिहतं प्रमुञ्चत ॥ २० सर्वे इव सिचः श्रुम तूव मद्भः पुष्यच्च युक्तः समयश्च गन्तु । अहं पि यास्यामि त्वयैव सार्ध अगुत्तरायों भव रागसूदनः ।