पृष्ठम्:ललितविस्तरः.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ ! तितस्विरः॥ न ' तेनानामणि रत्नपरिगृहीतैर्विविधगन्धोदकपूर्णघटपरिगृही : । आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एवं दक्षिणां दिश मुपनिमित्वास्त्रात । बोधिसत्वं नमस्खमानः । पश्चिमाया दिगो विपायो महाराज आगतो ऽभूत । सार्धम ५ जैकेनीमकोटिनियुतशतसहवनीनामुक्तक्रपाणिप्रलम्बितैनीनामणि परिगृहीतैर्गन्धचूर्णपुष्पवर्यमेघसमुत्थितश्च मृदुभिः सुगन्धिभिर्नानावातैः प्रवायब्रिः। आगत्य च कापिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव पश्चिमां दिशमुपनिश्चित्यस्खत् । बोधिसत्वं नमस्यमानः । उत्तरस्वा दिशः कुबेरो मन्त्र आगतो ऽभूत् । सार्ध १० भनेकचलकोटिनियुतशतसर्वैजयतीरसमणिनपरिगृहीतंदपिकापा- विपरिगृहीतश्च वलितोल्कापालि परिगृहीतैर्धनुरसिशरशक्तितोमर- विश्वचषकनयभिन्दिपालादिनानाप्रहरणपरिगृहीतकुंडसंनद्धवसंतक वचितः । आगत्य कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एवोक्त दिशमुपजिश्रियाघातः । बोधिसत्वं नमस्यमानः । १५ शकच्च देवानामिन्द्रः सार्ध जयशिवैिरागतो अभूत् । दिव्यपुष्पगन्धमाबविलेपनचूर्णचबरछत्रध्वजपटाकावतंसकाभरणपरिगृ होते : आगत्य कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यवागत एव सपरिवार उपर्यन्तरवे ऽस्यात् । बोधिसत्त्वं नमस्कुर्वन् । इति हि भिचबरछन्दको बोधिसत्वस्य वचनमुपचुवाश्रुपूर्ण २० नयनो बोधिसलमेवमाह । आर्यपुत्र त्वं च कालज्ञो बेलाइव समयशः। अयं चाकाल इसमयो ननु (तत्किमाज्ञापयधि) इति । बोधिसत्व आह । इन्द्रायं स कालः ।