पृष्ठम्:ललितविस्तरः.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ ॥ अभिनिष्क्रमणपरिवर्तः । २२१ हा धिक्लो मि सहाय कि तु कुक्मी धावामि कां वा दिने अयंतिजधरण वा मथितं शवश्च न संधारितु ॥ सा सेना चतुरङ्गिनी बनवती कि भ् करोतीह हा राजा राजकुमार पार्थिवजन नेमं हि बुध्यति ते । स्त्रीसंधः शयितस्तथा शयवती स्वापिता देवतेः हा धिगच्छति सिध्यते अस्य प्रणिधियंश्चिन्तितः पूर्वशः । १० देवाः कोटिसहस्र इष्टमनसस्तं छन्दवं अनुवन् साधू छन्द देहि कटकबर मा खेदयी गयी । मेरीमृदङ्गतूर्यनयुता देवासुरवीदिताः नैबेदं प्रतिबुध्यते पुरवरं औोस्वापितं देवतैः । पश्य छन्दक अन्तरोचविमले दिया प्रभा शोभते पश्य व बाहुबोधिसत्वनयुक्त ये पूजनायागताः। शके पश्च शचीपति बलवृतं द्वारस्थितं भजते देवांश्चाप्यसुराश्च किन्नरगण वे पूजनार्थागताः । युवा छन्दक देवताभ बचनं तं कण्ठकं आलपी एखागच्छति सत्वसारधिवरः स्वं तावदेथियसे । सो त वर्षिकु वर्णकाञ्चनखुरै खासकृतं इत्वना उपनेती युधसागरस्य वदनं रोदन्तको दुर्मना । एष ते वर चढणा हितकरा अश्वः सुतः शुभे गच्छ सिध्यतु तुभ्य एष प्रणिधिर्यश्चिन्तितः पूर्वशः। ये ते विश्वकरा व्रजन्तु प्रशमं यात्रां ऊत सिध्यतां भयही सर्वजगस्य वीक्ष्यददनः स्वर्गस्य शाश्वस्तथा ॥ १५