पृष्ठम्:ललितविस्तरः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ । अमिनिक्रमपरिवर्तः ॥ २१३ महाप्रपातवत्परिवर्जिताः पण्डितैः। सभाः सरणाःसादीनाः स दोषा इति ज्ञात्वा विवर्जिताः प्रागैर्विगर्हिता विद्वद्भिर्जुगुप्सिता आचैर्विवर्जिता बुधैः परिगृताि अर्धनिषेविता बातः । तत्र च चलायामिमां गथामभाषत । विवर्जिता सर्पशिरो यथा बुधै विगताि मोडघटो यथाशुचिः ।। ५ विनाशका सर्वशुभस्य छन्दका ज्ञात्वा हि कामान्न मि जायते गतिः तदा कन्दकः शल्यविचो यथा क्रन्दमानसतो ऽर्जुनेच दुःखी एवं वाक्यमब्रवीत् ।। दवा यस्यार्थि केचिदिह व्रजेविधा आरभन्ते व्रतान्। अजिनजटाधरमुदोर्घकशा नख अङ्क चीरास्तथा वकलाधार शुष्काङ्गनेके व्रतानाश्रिता । शाच स्यामाकगर्दूलभवाद्य ओमूर्धकाशपरे, गोन्नतां संश्रिताः। किं तु वय भवेम देश विशिष्टा जने चक्रवतींवरा लोकपालास्तथा शक्र वधंधरा याम देवाधिपा निर्मिता । १५ ब्रह्मलोकं च ध्याना सुखा काक्षिणः । तदिद नरबरिष्ठ राक्षं तव शीतमृते सुभिषे तथा । आरामोशनप्रासाद उपितं विजयन्तासमं । स्त्रिगारस्थं वदावे गोतवादी रती जुळसंगति २० संयोगि संशिधित । मुख कामगिमामा बजा सूरत ॥ ७ ॥