पृष्ठम्:ललितविस्तरः.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ । ललितविस्तरः बोधिसत आह । कुन्दक शुणु यानि दुःखाशतामर्षिता पूर्वि जन्मान्तरे बन्धना गन्धमा ताडना तर्जना कामहतोर्मम। नों च निर्विणभूत् संस्कृते मानसं । ५ प्रमदवशगतं च मोहाकुलं दृष्टिजालावृतं अन्धभूतं पुरा । आत्मसंज्ञाहकारका वैदमावतिवृत्ता इमे धर्मजानतः। संभूता चपखचल नित्य में धैः समा विद्युभिः सदृशाः । सोमविन्दूपमा तुच्छ असारा जगत्मा च शून्यस्वभावा इमे सर्वशः । १० न च मम विषयेषु संरब्धते मानसं देहि मे छन्दका कष्टकालकृतं अवराजोत्तमं पूर्ण से मङ्गलाय पुरा चिन्तितां भेष्वि सर्वाभिभूः सर्वधमेश्वरो धर्मराजो मुनिः ॥ ० ॥ इन्दक आह । १५ इम विबुखाम्बुजपत्रलोचनां विचित्रद्वारा मरिबभूषितां । घनप्रमुक्तमिव विद्युत गर्भ नोपेचसे नयनगता विरोचत । इमांश्च वेणून्पगवां सुघोषक मृदङ्गवंशञ्च सगतवादितां । चकोरसोरा करबिडेनादितां यथालयं किरिणां भिदास्यसे । सुमनोत्पल वार्षिकचम्पकन्तथा सुगन्धमालां गुणपुष्पसंचयां । २० कालागुरूत्तमगन्धधूपनां नषेचसे ताननुलेपनान्वरान्। सुगन्धगन्धाश्च रस प्रणीत सुसाधिता थजनभोजनस्तथा । सशर्कर पारस सुसंस्कृत भाषेचसे देख कहि गमिष्यसि ॥