पृष्ठम्:ललितविस्तरः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ ॥ ललितविस्तरः । महाप्रासादा जयन्तसम धर्मसुधर्मजमसमा शोकविगतमभूतो वितर्दिनिबृहतोरणगावइर्यकूटागारप्रासादतलसमलंकृताः रबकि ह्निजालसमीरिताः । इदं चार्यपुत्रान्पुरं तुगणवपणववीणबेलुः संपताडावचराम्पिलनकुलसुघोषकमृदङ्गपटहमृत्यगीतवादित्रसंगीति ५ संयोगसुभिजितं हास्यास्थीडितरमितसुखिलमधुरोपचारं । त्वं च देव युवानभिक्रान्तयौवनो नवो दहलवणः कोमल शरीरः शिशुः इब्सको अविकीडितः कामैः । अभिरमख तावदमराधिपतिरिव दशशतनयनस्त्रिदशाधिपतिस्ततः पश्चाद्भीभूता अभिनिष्क्रमिष्यामः । तस्यां च वेलायामिमां गाथमभाषत । १० रमतां च रतिबिधिज्ञां अमराधिपतिर्यथा चिदबलकि । पञ्चवृकीभूता ततपसे आरमिष्यामः । बोधिसत्त्व आह । अयं छन्दक अनित्यः खस्वेते कामा अध्या अशाश्वत विपरिणमधर्माणः प्रद्रुताश्चपला गिरिनदीवेग तुल्याः। अबखावबिन्दुवदचिरस्खयिनः उज्ञापना क्तमुष्विदसाराः १५ कदलीस्कन्धचहुर्बला जनवर्जेदात्मकाः शरदभनिभा चण बूवा न भवन्ति । अचिरखाथिनो विद्युत इव नभसि सविषभोज अमिव परिणामदुःखां मालतालतेवासुखदा अभिलिखिता बालबु दिभिशदकमृदुदोपमाः क्षिप्त विपरिणमधर्माणः । मायामरीचिस इशः संशविपर्याससमुत्थिताः । मायासदृशाश्चित्तविपर्यासविधापि २० ताः । स्मसदृशा दृष्टिविपर्यासपरिग्रहयोगेनातृप्तिकराः । सागर इव दुसरा लवणोदक इव तृषाकरा । सर्पशिरोवद्दर्शनीया