पृष्ठम्:ललितविस्तरः.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ ॥ अभिनिमयपरिवर्त:॥ २११ छन्दक श्रद्द । द्युत . मंया आर्यपुत्र यथा त्वं आतमात्र एष गमित्तिकानां ब्राह्मणानामुपगमितो । तैश्चासि दमनाय राज्ञः शुद्धोदनस्वग्रतो व्याक्तः । देव वृद्धि राजकुलस्य ॥ आह । किमिति । ते आहुः । अयं कुमारः शतपुत्रस्रवणो जातवा आवाज पुढतेवितः ॥ ५ स चक्रवत चतुर्थप ईश्वरौ भविष्यती सन्नधनेपितः । स चेत्पुलकमवै दुःखितं विजयमान्तःपुरि निष्कमिष्यति । अवाप्य बोधुि अजरामरं पदं तपेष्यते धर्मजलीरमा प्रज । इन्तार्यपुत्रास्ति तावदव तद्याकरण नेद नास्ति । किं तु यः तावन्ममार्थकामम् वचनं । आह । किमिति । आह । देव १ थार्थं इह केचिदनेकविधानि सततपांस्यारभते जिनकटामकुट- चीवरवकलधारा दीर्घनखकेशसञ्चानेकविधानि कायस्खतापन -- परितापनानि समुत्सहन्ते । तीव्र च ब्रततपमारभन्त । किमिति । वयं देवमनुष्यसंपत्ति प्रतिलभमहीति । सा च संपलयार्यपुत्र प्रतिलब्धा । इदं च राज्यमृचं च कीटं च समं सुभिर्य रमणीथमा- १५ बहुजनमनुष्वं । इमानि चोद्यानानि चरप्रवराणि नानाविधपुष्प फलप्रतिमण्डितानि नानाशकुनिगणनिकृजितानि पुष्करिण्यचोत्पाप द्मकुमुदपुष्कोपशोभिताः हंसमचूरकोविचकक्रोधसारसनि कूजितः पुष्पितसहकाराशोकचम्पककुरबकतिलकंकेशरादिनानाद्रम तीरीपरिबद्या नानारत्नवृक्षवातिकासमलंकृता अष्टापदविनिबद्धा २० रनवेदिकापरिवृता रत्नजालसंछना यथर्तुकालपरिभोगा ग्रीष्मवर्ष शरदमतसुखसंवासः । इमे च शरदभ्रनिभाः केथपर्वतसदृशा पवतसदृश 1.