पृष्ठम्:ललितविस्तरः.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० ॥ ललितविस्तरः । वामदक्षिणयोः पार्श्वयोः स्थितावपश्यत् । पुष्यञ्च नक्षत्राधिपति पंखितो ऽभूत । अर्धरात्रिं च सभयं संप्राप्तं । इया च बोधिसत्त्व एकदमामन्त्रयते सा । छन्दका चपख़ु मा विलम्बते अश्वराय दद से अलंकृतं । ५ सर्वसिद्धि मम एति मङ्गला अर्थसिद्धि ध्रुवमद्य मेष्वते । अथ छन्क इदं वचनं वा उद्विग्नमना एवमाह ।। क गमिष्यसे विकसितञ्च कमलदलशुभलोचना ।। नृपसिंह शरदिन्दुपूर्णे कुमुदशशाङ्कमुदिता । भवनलिनकमलचिबुद्धपद्मवदना । हाटकमुधान्तरविततविमलशशितिज धृतज्ञतार्चिरामिमशिबिजुत्पभोज्वलितते । वारणमडगजगामि । गोवृषमृगेन्द्रहंसक्रम सुलभा सुचरण ७॥ बोधिसत्व आह । अथ छन्दक थस्य आधिं मयि पूर्ववत करचरणनयन । तच उत्तमा भाषी प्रियाची राजधनकनकासन तनय रवपूर्ण गजतुरगानिलजबवेग विमबलाः ॥ शी मि रवि वान्तिपरिभाबि । वयंवबथानप्रशानिरतयामि बहुकल्पकोटिनयुता । २० कि तु यूशित्व बोधिशिवशन्ति । जरामरणपञ्जरनिरसनपरिमोचनष्ठ समय शुपस्चितु मम ॥ २०॥