पृष्ठम्:ललितविस्तरः.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ । अभिनिष्कमणपरिवर्तः ॥ २०० एवं च बोधिसत्वः काये कायानुगतथा श्रुत्वा विहरति मा । गमतलगताश्च देवपुजा धर्मचारिणं देवपुत्रमेवमाहुः । किमिदं माधी सिद्धार्थों विलम्बते इनपुर चावलोकयति च । न चोपदर्शयति चित्तं चदिजयति । भयशनिवशयति । अथवा अवजलनिधिगभीरो ऽयं न शक्यमस्य प्रमाणं ग्रहीतुमघवा सम्र ५ मा डच विषये सज्जते मनः । मा खल्वमीररसंचोदितो विस्मरति पूर्वप्रतिज्ञामिति । धर्मचार्याह । किमेवं कथयत । ननु यूयमस्य प्रत्ययपूर्वमव बोधाय चरतस्तथाविधा निःसङ्गताभूत । नेकस्थाने च किमर्क पुनरतई चरमभवावस्तिस्व सङ्गो भविष्यति ॥ १० अथ खलु भिचवी बोधिसतः इतनिश्चयः संवजितमानस ज्यावसितबुद्धिः सलीलमविलम्बितं पर्यङ्कादवतीर्य संगतिप्रसाद पूर्व भिमुखः शिखा दक्षिणेन पाणिना रत्नालिकामवगम्य प्रासादको वगत दशनखइतकरपुटो भूत्वा सर्वबुधान्समन्वाइत्व सर्वदुदेयञ्च नमस्कारं कृत्वा गगणतलमवलोकयति स्म । स द्राचीद गयखत- १५ संगतममराधिपति दशशतनयनं देवशतसहस्रपरिवृतं पुष्पधूपगन्धमा बविलेपनचूर्णचीवरछत्रध्वजपताकावतंसकरत्नहारदामपरिगृहीतम वन तकायं बोधिसत्वं नमस्यमानं स्थितं । चतुरश्च लोकपालान् यक्षरा असगन्धर्वभुजगमासपरिवृतान् सगडदुइवमिंतकवचितांन अलिधर् शक्तितोमरलिहन् सबलं रणिमकुटविलम्बितचूडान् बोधि- २० सत्वं नमस्यमानान् खितान पद्धति में । चन्द्रसूर्यवषि देवपुत्र