पृष्ठम्:ललितविस्तरः.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ । ललितविस्तरः । आस्वादसंजिण बालाः वसन्ते मधुदिग्धाभिरिव कुरधारामिव सजातीयाः। अमिनोला उन्हें दान्धा इव बलीधेः । आभि बलाः इति दारका इव स्वमूत्रपुरीषः। अभिधील आचर्यन्ते झनैव गजाः । आभिर्वेला बध्यन् धूर्तकिरिव बालजातीयाः । ५ इह ते बाला कुशलमूलानि जपन्ति यूक्ताभिरता इव धन । अभिबला मच्च राक्षसीभिरिव वणिजाः । इत्येभिर्वार्चिशत कार्बोंधिसत्व इनपुरं परि तुलयित्वा काये ऽशुभसंज्ञां विचारयन अतिलसंज्ञामुपसंहरन जुगुप्ससंज्ञामुत्पादन कार्य प्रतिविषा वयन कायस्खदीनचे संपादन कार्यात्काभिनिवेशमुच्चारयन्। १९ शुभसंज्ञा विभावचनं अणुभसंशमनकामयन् अधः पादताभ्यां यावदू’ मस्तकापर्यंतं प्रभवति स्म । अचिसमुत्थितमनुचिसंभवम शुचित्वं नित्यं । तत्र च आयामिमां गवामभाषत। धर्मक्षत्रग्रहं तूयासनिक सत्यसंगीत अथावदद्भसूत्रविकृतं गोशीतबिम्बं । १५ बस्तीर्यवसासमस्तकरमैः पूर्ण तथा किल्वियैः नित्यप्ररुचितं मेध्यसङ्गतं दुर्गन्धनानाविधं । अदनतसंकशरोमविज्ञातं चर्मावृतं लोमभ अन्तर्लजयोप्रदानरभिश्चित्रं दुर्बी मच्चायुनिबद्धयश्वसदृशं मसंग शमकृत्तं २५ = नानाव्याधिप्रकीर्णनोककलितं चूतसंपीडितं । अज्ञानां निलयं अनवसृषिरं मूर्छ जर चाश्रितं दृश्य को हि विचचगो रिपुनिभं मन्ये शरीर स्वयं ।