पृष्ठम्:ललितविस्तरः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अभिनिष्कमणपरिवर्तः ॥ २०७ अथ बोधिसत्व अनेन पुनरपि धर्मलोकमुखेनान्तःपुरं प्रव्य- वेद्यमाणो महकवणापरिदेवितेन बलास्परिदेवते स्म । इह ते वाला हन्यन्ते आघातनः इव वध्यः । इह ते बाबा रज्यन्ते चित्रपटबिनामेध्यपरिपूर्णवविद्वांसः । इह ते बाला मज्जति गज इव वारिमध्ये (इह ते बाला वध चीरा इव चरकमधे) एक ५ ते बाला अभिरता बराश्वा इवाशचिम । इह ते बाला अध्यवसिताः कुकुरा इलिकरङ्गमध्ये । इह ते बालाः प्रपतिता दीपशिखास्विव पन्नगाः। इह ते वा वधन्त कपय इव पेन । इह ते बालाः परिदह्यते बालोबिना इव जनाः । इह ते बालाः परिष्यन्त सूनाईवियरधाः। इह तै बाला अवसचन्ते १० फिलिपरिण इव शूलाग्रे । रस ते बालाः संसीदति जीर्णगजा इव प्रजे । इह ते वाला विपद्यन्ते भिमाजात्र इव महासमुंद्रे । इह ते बालाः प्रयतन्ते महाप्रपात इव जात्वन्धाः। इह ते बालाः पयोदानं गच्छन्ति पातालसंधिगतमिव वारि । इह ते बालाः धूमायन्ते कल्पसंचय इव महापृथिवी आभिर्वा धाम्य २५ कुम्भकारकचक्रमिवावंडें । वह ते बालाः परिभ्रमन्ति शान्तर्गता इव जायन्याः इह ते बाला विपरिवर्तन्ते कुरा इव भर्तृ लवणः । इव ते बाला बावन्ते यम्मकाल इव तृवनस्पतयः । इह ते बालाः परिहीयन्ते शशीव कृष्ठपर्व । आभिर्वा भक्ष्यन्त गरुडेनेव पन्नगाः। आभिर्वा यस्खत महमकरेखेवं पोत ः । २० आभियन्ता सूयन्ते चोरसंघेनेव साचे: । आभिवीला भिद्यन्त मारुतेनेव शान्ताः । आभिजीला हन्यन्ते दृष्टविषरिब बन्तवः ।