पृष्ठम्:ललितविस्तरः.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ । ललितविस्तरः । था चारि शक्तिधारी शयनं परिवारय विमंसस्य । न च भवत्र मिखबिहताः पतंग इव रजवा नवैः ॥ दथ रतनज्ञान द गृहं पार्थिवस् राधं । धैरव वाद्य रबथा हम रजनि कथा विरजां ॥ ५ अन्योन्य बोधयेथा में बसया रथा इमां रजनीं । मा ऊ अभिनिष्क्रमेण विश्व राहुं च राज्यं च । एतस्य निर्माता रानकुत्री सर्विने निरभिरम्यं । उच्छिन्नञ्च भैया पार्थिववंशविरलुबवः ॥ इति ॥ अथ खलु भिषाबों अष्टाविंशतिमहायचसेनापतयः पाचिक- १० यचसमापतिपूर्वगमानि च पशहारिपुत्रशतान्यभिन्संनिपाधवं मतं विचारयन्ति स्म । अव्य मायी बोधिसत्व अभिनितमिवति । तस्व युष्माभिः पूर्वाकर्षण औत्सुक्यमापत्ती ॥ चत्वारश्च महाराजानो ऽअडकवत रावधानीं प्रविश्य तां महतों यजपर्पदमामनवद्यते च । अद्य माषं वधिश्चन अभिनि- १५ आमिष्यति । स युष्माभिर्हयबरचरणपरिगृहीतो निष्कामयितव्यः । सा च वचपमंदाहः। वनवुड अभय नारायण आत्मभावो गू वीर्यबलीपतु स ऽकम्पियों थर्यसत्तमः। गिरिवरमहमेषा उपाय शक्यं नमे धारितु केनचित्। न तु हिमगुणसेह लवः पुष्पज्ञानाघितः शक्य नतुं कचित । ७