पृष्ठम्:ललितविस्तरः.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५] । अभिनिष्क्रमपरिवर्तः ॥ २०॥ शाक्यकुमारः पझरथशतपरिवारः। एकं च रथं पत्रपतिशतपरि वारं चापितमभूत् । बोधिसत्वस्वरवाद्ये । एवं दचिणे पश्चिमे इतर मगरवरेि पञ्च पञ्च शाक्यकुमारशतानि कृतास्त्राणि कृतच स्यानि ष्वस्वशिषितानि मण्डलम्बपतानि। एकिकञ्च शकुमारः पवरथशतपरिवार:। एकिकं च रवं पत्रपत्तिशतपरिवारं खपितम- ५ भूत् । बोधिसत्त्वस्य रक्षार्थं । महकमहजिकच भावाः सर्व अत्वरङ्गाटकपूगरध्यास्तरवार्थ चिता अभूवन् । राजा च शुद्धोदनः पञ्चभिः शाक्यकुमारग सा” परिवृतः पुरतः स्वके गृहरि हयेषु च गजेषु च समभिद्य जागर्ति च ॥ महाप्रजापती च गोतमी चटीवर्यमामन्त्रयते स्म । । लाच दीपविमल ध्वयि मणिरत्नं सविं स्पषा । आलम्याच हार प्रम' कुक्त सर्वीि अॅडमिन् ! संगीति योजयथा बाणरच अतन्द्रिता इमां रजनीं । अतिरथथा कुमारं यया विदितो न गर्छया । वर्मित कळपहला असिधनुशरशक्तितोमरगृहीताः । प्रियतनयरवार्य करोथ सर्वे महायत्वं । द्वारा पिधिश्च सर्वा सुयन्त्रितनिर्गडा झुइकपाः । मुञ्च मा च अकालै मा यसव इतु न जनेवा ॥ मणिहारमुक्तहार मुखपुष्पक अर्धचन्द्र संखला । मैखरकटिंकमुद्रिक सुविबद्धां नूपुरा कुतः ॥ यदि सस निकNथा नरमहित मत्तवारणविचारी । तष तथ परमेषा यथा विधातं न विन्देया । १५