पृष्ठम्:ललितविस्तरः.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ । यभिनिष्क्रमपरिवर्ताः। २०३ वयव आह । ये मानवविंत नरा गुरु तेषु शस्ता ये प्रेमगीरवस्थित लघु ते बिजानि । अध्याशयेन चाभियुष्य गौरवेण लघु तं हि चेष खगा इव लक्षसि । अहं च पुरतो यास्व यूयं च वह्ध द्वयं । नष्क्रम्य बोधिसत्त्वस्य पुण्यमार्जयामो बहु ॥ अथ खलु भिद्यवः शशो देखागमिन्द्रो देवस्यचिंचाग मन्त्रयते स्म । अद्य माषं बोधिसत्रो भिनिष्क्रमिष्यति । तत्र युष्माभिः सर्वैः पूजाकर्मण औत्सुक्खन भवितव्यं । तच शान्तमतिर्मम देवपुत्रः स एवमाह । अहं तावत्कपिः ववन्तुनि महानगर सर्वस्त्रीपुरुषदारकारिकायां प्रज्ञापनं । करि १७ यामि ॥ ललितचूहो नाम देवपुत्रः स एवमाह । अहमपि सर्वद्वग अखरोष्ट्रगोमहिषस्त्रीपुरुषदाकदारिकाणां शब्दमर्थापयिष्यसि ॥ १५ व्यूहमतिनीम देवपुत्रः स एवमाह । अहं गगणतले सप्त रवितारममाणं रत्नवेदिकापरिवृतं सूर्यकानामधिरत्नप्रभञ्वलित मुतिछत्रध्वजपटाकं पुष्पाभिकीर्ण नागगन्धघटिकागिधूपितं मार्गसूई करिष्यामि । येन मार्गेण बोधिसत्त्वो ऽभिनिरूमिः यति । ऐरावतो नाम नागराजा स एवमाह । अहमपि च स्खयाँ शुण्डाय द्वात्रिंशद्योजनप्रमाणे कूटागारं मापयिष्यामि । यत्राप्सरसों